SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टोका सू० १५ प्रथमप्राभृते चतुर्थं प्राभृतप्राभृतम् १०१ तत्वव्यवस्थाया अवगमे को हेतु: - किं कारणं - कोपपत्तिरिति प्रसादं कृत्वा भगवान् वदेत् । ततो यथार्थतत्वज्ञानवान् भगवान् कथयति - 'ता अयण्णं जंबुद्दीवे दीवे जाव परिवखेवेणं पण्णत्ते' तावदयं जम्बूद्वीपो द्वीपो यावत् परिक्षेपेण प्रज्ञप्तः । इदं वाक्यं केवलं जम्बूद्वीपस्वरूपप्रतिपादकं वर्त्तते । तत्स्वरूपञ्चोपपातिकसूत्रादव सेयम् । ग्रन्थेऽस्मिन् कस्यचिद्वस्तुवर्णनस्य प्रयोजनाभावात् तद्वर्णनेनात्रालम् । अतस्तत्तद्ग्रन्थेभ्य स्तत्तद्वस्तुवर्णनं साहित्यिकं वा वस्तुवर्णनमिति स्वयमेव परिभावनीयमिति । 'ता जया णं एए दुवे सूरिया सवन्तरं मंडल उवसंकमित्ता चारं चरंति' तत्र यदा खलु एतौ द्वौ सूर्यो सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरतः आख्यातौ इति वदेत् ॥ तत्र - सर्वद्वीपसमुद्रेभ्यो विशिष्य व्यापके जम्बूद्वीपे यदा खलु एतौ जम्बूद्वीपप्रसिद्धौ - भारतीयैरवतीयौ द्वौ सूर्यौ सर्वाभ्यन्तरं मण्डलं मकरान्तगतं मण्डलम् उपसंक्रम्य तत्र गत्वा चारं चरतः - अन्योऽन्यं संमुखस्थौ ज्ञान होने में क्या कारण है ? क्या उपपत्ति प्रमाण माने यथार्थता है ? यह कृपा कर के मुझे कहिये । श्रीस्वामी के प्रश्न करनेपर यथार्थ तत्वज्ञानवान् भगवान् उत्तर में कहते हैं - ( ता अयणं जंबूद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते) यह जम्बूद्वीप नामक द्वीप यावत् परिक्षेप से कहा है । यह वाक्य केवल जम्बूद्वीप के स्वरूप प्रतिपादक है अतः जम्बूद्वीप का स्वरूप औपपातिक सूत्र से जान लेवें कारण इस ग्रन्थ में कोई भी वस्तु के वर्णन का प्रयोजन नहीं है अतः यहां उनका वर्णन नहीं करते हैं - अतः उन उन ग्रन्थों से उस उस वस्तु का वर्णन या साहित्यिक वस्तु का वर्णन अपने आप स्वयं समझ लेवें (ता जया णं एए दुवे सूरिया सकभंतरं मंडल उवसंकमित्ता चारं चारंति) जब ये दोनों सूर्य सर्वाभ्यन्तर मंडल में जाकर गति करते हैं अर्थात् सर्व द्वीप एवं समुद्रों में विशेष प्रकार से व्यापक ऐसे जम्बूद्वीप में जब ये भारतीय एवं ऐरवतीय ये दो सूर्य વસ્તુતત્વ વ્યવસ્થાનું જ્ઞાન થવામાં શું કારણ છે ? શું ઉપપત્તિ અર્થાત્ પ્રમાણ છે આ કૃપા કરીને મને કહેા. શ્રીગૌતમસ્વામીએ આ રીતે પ્રશ્ન કરવાથી યથા તત્વજ્ઞાનવાન ભગવાન્ तेन। उत्तर भाषांडे छे - (ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते) मा यूદ્વીપ નામના દ્વીપ યાવત્ પરીક્ષેપથી કહેલ છે. આ વાકય કેવળ જ બુદ્વીપના સ્વરૂપનુ પ્રતિપાદક છે. તેથી જ જ ખૂદ્વીપનું યથાર્થ સ્વરૂપ ઔપપાતિસૂત્રમાંથી જાણી લેવું. કારણ કે આ ગ્રંથમાં કાઈ પણ વસ્તુનુ વષઁન કરવાનુ` પ્રયેાજન નથી. તેથી અહીંયાં તેનુ વર્ણન કરેલ નથી. જીજ્ઞાસુઆએ તે તે ગ્રંથમાંથી તે તે વસ્તુનુ વન અથવા સાહિત્યિક वस्तुनु वर्णुन स्वयं यथास्थाने समल देवु. (ता जया णं एए दुवे सूरिया सव्वन्तरं मंडल उवसंकमित्ता चार चरंति) न्यारे या मन्ने सूर्यो सर्वाख्यन्तर भंउणमां बहने गति १२ છે, અર્થાત્ બધા જ દ્વીપ અને સમુદ્રોમાં વિશેષ પ્રકારથી વ્યાપક એવા જ બુદ્વીપમાં જ્યારે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy