SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १५ प्रथमप्राभृते चतुर्थं प्राभृतप्राभृतम् चरन्तौ आख्यातौ इति स्वशिष्येभ्यो वदेत्-उपदिशेत्-कथयेत्, पुनः उपसंहरनाह-'एगे एवमासु ३' एके पुनः स्तृतीयाः एवम्-वक्ष्यमाणरीत्या आहुः कथयामासुः किं तदिति'ता एग जोयणसहस्सं एगं च पणतीसं जोयणसय अण्णमण्णस्त अंतरं कटु सूरिया चारं चरंति आहिताति वएज्जा' तो एक योजनसहस्रं एकं च पञ्चत्रिंशद्योजनशतम् अन्योऽन्यस्यान्तरं कृत्वा सूर्यों चारं चरत आख्यातौ इति वदेत् अहोरात्रव्यवस्थया स्वस्वमार्गे चरतोः सूर्ययोरन्तरद्वयं भवति, तत्रैकमन्तरं योजनसहस्र--सहस्रयोजनात्मकम्, एकं च--अन्यच्चान्तरं-पञ्चत्रिंशदयोजनशतं-पञ्चत्रिंशदधिकं योजनशतम्-१३५ योजनात्मकम् अन्योऽन्यस्यपरस्परस्यान्तरं कृत्वा तौ सूर्यों चारं चरतः-स्वस्वमार्ग विचरतः आख्यातौ कथितौ इति स्वशिष्येभ्यो वदेत-कथयेत्, एवं तृतीयस्थ मतं श्रुत्वा 'एगे पुण एवमासु ४' एके पुनः एवमाहः। एके पुनश्चतुर्था एवम् इदानीमेवेवं कथयन्ति-एवं एग समुई अण्णमण्णस्स अंतर कटु सूरिया चारं चरति आहिताति एज्जा' एवमेकं समुद्र मन्योऽन्यस्य अन्तरं कृत्वा सूयौं चारं चरत इति चतुर्थस्य मतं श्रुत्वा 'एगे पुण एव माहंसु' एके पश्चमाः पुनः वक्ष्यमाणरीत्या योजनात्मक है तथा दूसरा अंतर एकसो चोतीस १३४ योजन मात्र परस्पर में अन्तर कर के गति करते हैं इस कथन का उपसंहार करते हुवे कहते हैं। (एगे पुणएव मासु) कोई तीसरे प्रकार के अन्यतीथिक ऐसा कहते हैं (ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति आहितेति वएज्जा) दिनरात्रि को व्यवस्था से अपने अपने मार्ग में संचरण करते दो सूर्य के दो प्रकार का अन्तर कहा है उनमें एक अन्तर एक हजार योजन का एवं दूसरा अंतर एकसो पैतीस १३५ योजन का परस्पर में अन्तर कर के दोनों सूर्य गति करते हैं ऐसा शिष्यों को कहें। इस प्रकार से तीसरे पक्षवाले का मत जानकर (एगे पुण॥ एवमाहंसु) कोइ चतुर्थ मतावलम्बी इस प्रकार से कहते हैं-(एवं एगं समुई अण्णमण्णस्स अन्तरं कटु सूरिया चारं चरंति आहिताति वएजा) दो अंतरों में परस्पर में एक समुद्र માત્રનું પરરપરનું અંતર કરીને ગતિ કરતા કહેલ છે. આ કથનનો ઉપસંહાર કરતાં કહે छ -(एगे पुण एवमाहंस) ४ी प्र२॥ अन्य तीथि अवु ई छ. (ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसय अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति आहिते ति वएज्जा) हिवस शतनी व्यवस्थाथी पातपाताना भागमा सय२६५ ४२ता में સૂર્યોનું બે પ્રકારનું પરસ્પરનું અંતર કહ્યું છે. તેમાં એક અંતર એક હજાર એજનનું અને બીજુ અંતર એકસો પાંત્રીસ ૧૩૫ જનનું એક બીજાનું અંતર કરીને બેઉ સૂર્યો गति ४२ छ, तम शिष्याने ४. मा शतन! त्रीत मतवादीने मत तीन (एगे पुण एव माहंस) अ याया भताम्मी २ प्रमाणे । -(एवं एगं समुदं अण्णमण्णास अंतरं कटु सूरिया चार चरंति आहिताति वएज्जा) मे. मत२ पैी से 0001 समु શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy