SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे तीर्थान्तरीयाः प्रथमं स्वशिष्यं प्रति एवमाहुः कथयामासुः । 'ता एगं जोयणसहस्सं एगं च तेतीसं जोयणसतं अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति आहिताति वएज्जा' तावत् एक योजनसहस्रमेकं च त्रयस्त्रिंशदधिकं योजनशतम् अन्योऽन्यस्यान्तरं कृत्वा सूयौं चारं चरतः आख्याताविति वदेत् । तो भारतीयैरवतीयौ सूयौं यदा जम्बूद्वीपगतौ भवत स्तदा खल तो सूयौं एक योजनसहस्रम्-एकमन्तरं सहस्रयोजनात्मकम्, अन्यच्चान्तरं त्रयस्त्रिंशदधिकं योजनशतम्-१३३ योजनमात्रम् अन्योऽन्यस्य-परस्परस्यान्तरं कृत्वा चारं चरत:चरन्तौ आख्यातौ इति स्वशिष्येभ्यो वदेत्-कथयेत्-इति प्रथमस्य परवादिनोमतम् १। 'एगे पुण माहंमु' एके पुनः एवमाहुः । एके-अन्ये तीर्थान्तरीयाः एवम्-वक्ष्यमाणं द्वितीय मतमाहुः कथयामासुः । 'ता एगं जोयणसहस्सं एगं चउतीसं जोयणसयं अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति आहिताति वएज्जा' तावत् एकं योजनसहस्रमेकं च चतुस्त्रिंशदधिकं योजनशतमन्योऽन्यस्यान्तरं कृत्वा सूर्यो यदा जम्बूद्वीपगतौ भवत स्तदा दिन रात्रिव्यत्यासे तयोरन्तर द्वयमुपपद्यते, तत्रैकमन्तरं योजनसहस्रात्मकम्, अन्यच्चान्तरं चतुस्त्रिंशदधिकं योजनशतम्-१३४ योजनमात्रमन्योऽन्यस्य-परस्परस्यान्तरं कृत्वा चारं चरत:(ता एग जोयणसहस्सं एगं च तेतीस जोयणसयं अण्णमण्णस्स अंतरं कटट सरिया चारं चरंति आहिता ति वएन्जा) वे दोनों सूर्य जब जम्बूद्वीप में जाते हैं तब वे दोनों सूर्य के एक हजार एक हजार योजन का अन्तर कहा है तथा दसरा अंतर तेतीस योजन का अंतर कर के गति करते हैं इस प्रकार प्रथम परमतवादि का मत है। (एगे एवमाहंसु) दूसरे प्रकार के अन्यतीर्थिक इस प्रकार से कहते हैं (ता एगं जोयणसहस्सं एगं च चउतीसं जोयणसयं अन्नमन्नस्स अंतरं कटु सूरिया चार चरंति आहिताति वएजा) भारतीय एवं ऐरवतीय ये दोनों सूर्य जब जम्बूद्वीप में जाते हैं तब दिनरात्रि के फिरफार से उनके दो प्रकार का अन्तर होता है उनमें एक अन्तर एक हजार ४ मा प्रमाणन ४थन ४२ छे. (ता एगं जोयणसहस्सं एगंच तेतीसं जोयणसयं अण्णमण्णास अंतरं कटु सूरिया चारं चरंति आहिताति वएज्जा) से मन्ने सूर्या न्यारे જબૂદ્વીપમાં જાય છે. ત્યારે બેઉ સૂર્યનું એક હજાર એજનનું અંતર કહેલ છે. તથા બીજું એકસો તેત્રીસ જનનું અંતર કરીને ગતિ કરે છે. આ રીતને પહેલા પરમતવાદીને મત કહેવામાં આવેલ છે. (एगे एवमासु) मी प्रा२ना सन्यतीथि ४ २॥ निभ्नात प्रश्थी ४ छ, (ता गं जोयणसहस्सं एगं च च उत्तीसं जोयणसयं अन्नमन्नस्स अंतरं कटु सूरिया चारं चरंति आहिताति वएज्जा) भरतक्षेत्रमा अने जैश्वत क्षेत्रो मेम से मे सूर्या न्यारे दीपमा ગમન કરે છે, ત્યારે દિવસ અને રાત્રિના ફેરફારથી બે પ્રકારનું તેમનું અંતર થાય છે, તે પૈકી એક અંતર એક હજાર એજનનું છે અને બીજું અંતર એકસો ચોત્રીસ ૧૩૪ યોજન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy