SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १५ प्रथमप्राभृते चतुर्थं प्राभृतप्राभृतम् कटु चारं चरंति आहिता ति वएज्जा' तावत् कियन्तौ एती द्वो सूर्यो अन्योऽन्यस्यान्तरं कृत्वा चारं चरतः, आख्यातौ इति वदेत् । तेजस्वीशिष्य स्तृतीयप्राभृतप्राभृतोक्तमुत्तरं श्रुत्वा गौतमो गुरुं प्रति पुनः प्रश्नयति-'ता' तावत्--स्थीयतां तावत् अन्ये प्रश्नाः प्रष्टव्याः सन्ति-एतो द्वौ सूर्यो-भारतीयैरवतीयौ यदा जम्बूद्वीपगतौ भवत स्तदा कियन्तौ-कियत्प्रमाणान्तरौ अन्योऽन्यस्य-परस्परस्य अन्तरं कृत्वा चारं चरत:--चरन्तौ आख्याताविति भदन्त ! वदेत् । एवं गौतमे प्रश्ने कृते सति शेषकुमतिविषयतत्त्वबुद्धिव्युदासार्थ परमतरूपाः प्रतिपत्तीर्दर्शयति-'तत्थ खलु इमाओ छ पडिवत्तियो पण्णत्ताओ' तत्र खलु इमाः षट्प्रतिपत्तयः प्रज्ञप्ताः । तत्र परस्परमन्तरचिन्तायां खलु इति निश्चितम् इमाः वक्ष्यमाणस्वरूपाः षट्प्रतिपत्तयो यथा स्वरुचिवस्तूपपादिकाः लक्ष्यलक्षणलक्षिता स्तै स्तैस्तीर्थान्तरीयै भगवदीयैः श्रीयमाणाः प्रज्ञप्तास्ता एवं प्रतिपादयति-आचार्याणां पण्मतान्याह-'तत्थ एगे एवमाहंसु' तत्र एके एवमाहुः । तेषां षण्णां तत्तत्प्रतिपत्तिरूपकाणां तीथिकानां मध्ये एके चारं चरंति आहितेति वएन्जा) सुबुद्धिमान् शिष्य गौतमस्वामी तीसरे प्राभृतप्राभृत में कथित उत्तर को सुनकर के गुरुको पुनः प्रश्न करते हुवे कहते है (ता) तो हे भगवन् ये दो भारतीय एवं ऐरवतीय सूर्य जब जम्बूद्वीप में जाते हैं तब परस्पर में कितने प्रमाण का अंतर कर के गति करते हैं ? यह मुझे कहीये-इस प्रकार से गौतमस्वामी के प्रश्न करने पर अन्य कुमति विषयतत्व बुद्धि के परिहार के लिये परमत रूप प्रतिपत्ती कहते हैं (तत्थ खलु इमाओ छ पडिवत्तीओ पण्णत्ताओ) दोनों सूर्य के परस्पर के अन्तर के विचारणा में ये वक्ष्यमाण छह प्रतिपत्तियां स्व रुचि के अनुसार वस्तु का निर्णय करनेवाली लक्ष्य लक्षण समन्वित एवं तीर्थंकरो द्वारा प्रतिपादित कही है उन छह प्रतिपत्तियों के प्रतिपादन करते हुवे अन्य मताचार्यों के छह मत का कथन करते हैं(तत्थ एगे एव माहंसु) उन छह अन्यतीर्थिकों में कोई इस प्रकार से कहते हैं સુબુદ્ધિમાન શિષ્ય ગૌતમસ્વામી ત્રીજા પ્રાભૃતપ્રાભૃતમાં પ્રભુશ્રીએ કહેલ ઉત્તરને સાંભ ળીને ફરીથી પ્રશ્ન કરતાં કહે છે,-(તા) તે હે ભગવન આ ભરતક્ષેત્રને અને અિરવતા ક્ષેત્રને એમ આ બે સૂર્ય જ્યારે જંબુદ્વીપમાં જાય છે. ત્યારે એક બીજા કેટલા પ્રમાણનું અંતર કરીને ગતિ કરે છે ? એ મને કહે. આ રીતે ગૌતમસ્વામીએ પ્રશ્ન પૂછવાથી બીજા કુમતિ વિષયતત્ત્વબુદ્ધીના નિવારણ માટે પરમત રૂપી પ્રતિપત્તિના સંબંધમાં થન કરે छ-(तत्थ खलु इमाओ छ पडिवत्तीओ पण्णत्ताओ) मन्ने सूर्याना मे मीना मत२ समाधी વિચારણામાં વયમાણ આ છ પ્રતિપત્તી પોતપોતાની રૂચી અનુસાર વરતુતત્વને નિર્ણય કરવાવાળી લય લક્ષણ સમન્વિત અને તીર્થકર દ્વારા પ્રતિપાદિત કરવામાં આવેલ છે. એ છ પ્રતિપત્તિનું પ્રતિપાદન કરતા થકા સૂત્રકાર અન્યમતવાદી આચાર્યોએ પ્રતિપાદિત २८ मे ७ मतानुयन ४२ छ. (तत्थ एगे एवमाहंसु) ये ७ अन्य तायम શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy