SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ____सूर्यप्रज्ञप्तिसूत्रे षण्मासस्य पर्यवसानः । तौ प्रविशन्तौ सूयौं द्वितीय पण्मासमाददानौ प्रथमे अहोरात्रे बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरत स्तदा खलु एक योजनशतसहस्र पट् च चतुः पञ्चाशद् योजनशतानि षट्त्रिंशच्चैकषष्टिभागान् योजनस्यान्योऽन्यस्यान्तरं कृत्वा चारं चरतः आख्यातौ इति वदेत् । तदा खलु अष्टादशमुहूर्ता रात्रिर्भवति द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यामूना भवति, द्वादशमुहूत्र्तो दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिकः, ततः प्रविशन्तो सूर्यो द्वितीये अहोरात्रे बाह्य तृतीय मण्डलमुपसंक्रम्य चारं चरतः। तत्र यदा खलु इमौ द्वौ सूर्यो बाह्य तृतीयं मण्डलमुपसंक्रम्य चारं चरतः तदा खलु एकं योजनसहस्रं षट् च अष्टाचत्वारिंशतं योजनशतानि द्विपञ्चाशच एकषष्टिभागान् योजनस्य अन्योऽन्यस्यान्तरं कृत्वा चारं चरत स्तदा खलु अष्टादशमुहूर्ता रात्रि भवति चतुर्मिरेकषष्टिभागमुहर्तेरूना, द्वादशमुहत्तों दिवसो भवति चतुभिरेकषष्टिभागमुहूत्र्तरधिकः । एवं खलु एतेनोपायेन प्रविशन्तौ इमौ द्वौ सूर्यो ततोऽनन्तरान्मण्डलात् ततोऽनन्तरं मण्डलं संक्रामन्तौ पञ्च पश्च योजनानि पञ्चत्रिंशतम् एकषष्टिभागान् योजनस्य एकैकस्मिन् मण्डले अन्योऽन्यस्यान्तरं निर्वेष्टययन्तौ निर्वेष्टययन्तौ सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरतः, यदा खलु एतौ द्वौ सूर्यो सर्वाभ्यन्तर मण्डलमुपसंक्रम्य चार चरत स्तदा खलु नवनवतियोजनसहस्राणि षट् च चत्वारिंशद् योजनशतानि अन्योऽन्यस्यान्तरं कृत्वा चारं चरतः तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षः अष्टादशमुहत्तौ दिवसो भवति, जघन्या द्वादशमुहूर्ता रत्रि भवति, एष खलु द्वितीयः पण्मास, एष खलु द्वितीयस्य षण्मासस्य पर्यवसानः । एष खलु आदित्यः संवत्सरः एप खलु आदित्यस्य संवत्सरस्य पर्यवसानः ॥ सू० १५॥ ॥ चतुर्थ प्राभृतप्राभृतं समाप्तम् ।। टीका-प्रथमस्य प्राभृतस्य 'कति मण्डलं व्रजती' त्यस्य यानि विंशतिप्राभृतप्राभृतानि तेषु भेदत्रयं गतम्, सम्प्रति-अर्थाधिकारे चतुर्थे प्राभृतप्राभृते 'द्वौ सूयौँ कियत्प्रमाणमन्तरं कृत्वा चारं चरतः, तद्विषयक प्रश्नसूत्रं कथयति-ता केवइयं एए दुवे सूरिया अण्णमण्णस्स अंतरं चतुर्थ प्राभृतप्राभृतका प्रारंभ टीकार्थ-पहले प्राभृत के (कतिमण्डल व्रजति) इस प्रश्न विषयक जो वीस प्राभृतप्राभूत होते हैं उनके तीन भेद कहे गये हैं अब 'चतुर्थ प्राभृतप्राभूत के अर्थाधिकार में (द्वौ सूर्यो कियत्प्रमाणमन्तरं कृत्वा चारं चरतः) इस विषय संबंधी प्रश्न सूत्र कहते हैं-(ता केवइयं एए दुवे मूरिया अण्णमण्णस्स अंतरं कटु ચોથું પ્રાકૃતપ્રાભૃત પ્રારંભ टस :-पडेट प्रामृतप्राभूतना (कति मण्डलं व्रजति) से प्रश्नना सभा र વીસ પ્રાભૃતપ્રાભૃત થાય છે તે પૈકી ત્રણ ભેદે આ પહેલાં કહેવાઈ ગયા છે. હવે ચોથા प्रामृतामृतना अधि२थी (द्वी सूर्यो कि यत्प्रमाणमन्तरं कृत्वा चारं चरतः) २॥ विषय विषय સૂત્રકાર પ્રશ્ન સૂત્ર કહે છે (ता केवइयं एए दुवे सूरिया अण्णमण्णस्स अंतरं कटु चारं चरंति आहितेति वएज्जा) શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy