SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ५२ दशमप्राभृतस्य अष्टादश प्राभृतप्राभृतम् १०५९. भवति, सूर्यस्य भगणपूर्तिकाल एव सौरसम्बत्सरपदेन आदित्यसम्बत्सरपदेन वा प्रोच्यते, भगणपूतौ एकधैवाभिजिन्नक्षत्रमायाति, युगमध्ये तादृशाः सूर्यसम्बत्सराश्च पञ्च भवन्ति । तेनैव कारणेन प्रतिनक्षत्रपर्यायम् एकैकं वारम् अभिजिता नक्षत्रेण सह योगस्य सम्भवात् घटते अभिजिता नक्षत्रेण सार्द्ध संयुक्तः सूर्यों युगे पञ्चचारान् चरति । 'एवं जाव उत्तरासाढा णक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएइ' एवं यावत् उत्तराषाढानक्षत्रं पञ्चचारान् सूर्येण सार्द्ध योगं युनक्ति । एवं-अनन्तरोदितक्रमेणैव उत्तरापाढानक्षत्रं यावत् प्रत्येकनक्षत्रं पञ्चचारान् सूर्येण सह योगं युनक्ति । अर्थात् पूर्वोक्तयुक्त्यैव श्रवणादि प्रत्येकेन नक्षत्रेण सह संयुक्तः सूर्यों युगे पश्चचारान् चरतीति तात्पर्यार्थः ।। सू० ५२ ॥ ॥ दशमस्य प्राभृतस्य अष्टादशं प्राभृतप्राभृतं समाप्तम् ।। पूर्ति का काल ही सौरसंवत्सर पद से अथवा आदित्यसंवत्सर पद से कहा जाता है भगण पूर्ति में एक ही वार अभिजित् नक्षत्र आता है, एक युग में ऐसे संवत्सर पांच होते हैं, इस कारण से प्रत्येक नक्षत्र पर्याय का एक बार अभिजित् नक्षत्र के साथ योग का संभव होने से अभिजित् नक्षत्र के साथ रहा हुवा सूर्य एक युग में पांच वार योग करते है यह घटित हो जाता है। (एवं जाव उत्तरासाढा णक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएइ) यह पूर्वप्रतिपादित क्रम से उत्तराषाढा नक्षत्र यावत् प्रत्येक नक्षत्र पांच प्रकार से सूर्य के साथ योग करते हैं। अर्थात् पूर्वोक्त युक्ति से ही श्रवणादि प्रत्येक नक्षत्र के साथ मिला हुवा सूर्य एक युग में पांच प्रकार से चार करता है यही तात्पर्यार्थ है ॥ सू० ५२ ॥ दसवें प्राभृत का अठारहवां प्राभृत प्राभृत समाप्त ॥ १०-१८॥ તે કહે છે. અહીંયાં વેગને લઈને સૂર્યના સમગ્ર નક્ષત્રમંડળના બ્રમણની સમાપ્તિ એક સૂર્ય સંવત્સરથી થાય છે, સૂર્યના ભગણુ પૂતિને કાળ જ સૌરસંવત્સર પદથી અથવા આદિત્યસંવત્સર પરથી કહેવાય છે. ભગણપૂર્તિમાં એક જ વાર અભિજીત નક્ષત્ર આવે છે એક યુગમાં એવા સંવત્સર પાંચ હોય છે. આ કારણથી દરેક નક્ષત્ર પર્યાયને એક એક વાર અભિજીતુ નક્ષત્રની સાથે ભેગને સંભવ હેવાથી અભિજીત્ નક્ષત્રની સાથે રહેલ સૂર્ય मे युगमा पायवा२ ये॥ ४२ छ. से घटत थाय छ, (एवं जाव उत्तरासाढा णखत्ते पंचचारे सूरेण सद्धि जोयं जोएइ) 24. पूर्व प्रतिपादित मथी उत्तराषाढा नक्षत्र यावत् દરેક નક્ષત્ર પાંચ પ્રકારથી સૂર્યની સાથે ચેગ કરે છે, અર્થાત્ પૂર્વોક્ત યુક્તિથી જ થવણાદિ દરેક નક્ષત્રની સાથે મળેલ સૂર્ય એક યુગમાં પાંચ પ્રકારથી ચાર કહે છે. આજ તાત્પર્યાથે છે. જે સૂર પર છે દસમા પ્રાભૂતનું અઢારમું પ્રાભૃતપ્રાભૂત સમાસ છે ૧૦-૧૮ || શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy