SearchBrowseAboutContactDonate
Page Preview
Page 1072
Loading...
Download File
Download File
Page Text
________________ १०६० सूर्यप्रज्ञप्तिसूत्रे दशमस्य प्राभृतस्य एकोनविंशतितमं प्राभृतप्राभृतम् मूलम्-ता कहं ते मासाणं णामधेजा आहिएति वएजा, ता एगमेगस्लणं संवरच्छरस्त बारसमासा पण्णत्ता, तेसिं च दुविहा णामधेजा पण्णत्ता, तं जहा-लोइया लोउत्तरिया य तत्थ लोइया णामा सावणे भदवए आसोए जाव आसाढे, लोउत्तरिया णामा अभिणदे सुपइटे य विजए पीतिवड्डणे । सेज्जंसे य सिवे यावि, सिसिरेवि य हेमवं ॥१॥ णवमे वसंतमासे दसमे कुसुमसंभवे । एकादसमे णिदाहो वणविरो. हीय बारसे ॥२॥ ॥सू० ५३॥ दसमस्स णहुडस्स एगूणवीसतितमं पाहुडपाहुडं समत्तं ॥ ___ छाया-तावत् कथं ते मासानां नामधेयानि आख्यातानि इति वदेत् तावत् एकैकस्य खलु संवत्सरस्य द्वादश मासाः प्रज्ञप्ताः तेषां च द्विविधानि नामधेयानि प्रज्ञप्तानि, तद्यथालौकिकानि लोकोत्तराणि च, तत्र लौकिकानि नामानि श्रावणो भाद्रपद आश्विनः....यावत् आषाढः लोकोत्तराणि नामानि अभिनन्दः सुप्रतिष्टश्च विजयः प्रीतिवर्द्धनः । श्रेयाँश्च शिवथापि-शिशिरोपि च हैमवान् ॥ १॥ नवमे वसन्तमासे दशमे कुसुमसम्भवे । एकादशो निदाघ वनविरोधी च द्वादशे ॥२॥ सू० ५३ ॥ ॥ दशमस्य प्राभृतस्य एकोनविंशतितमं प्राभृतप्राभृतं समाप्तम् ॥ टीका-संप्रवृत्तस्य दशमस्य प्राभृतस्य 'योगे किं ते वस्तु आख्यात' मित्याख्यस्याष्टादशे प्राभृतप्राभृते चन्द्रादित्ययोश्वारान् निरूप्य सम्प्रति संप्रवृत्तेऽस्मिन्नेकोनविंशतितमे प्राभृतप्राभृतेऽर्थाधिकारसूत्रेऽस्मिन् मासानां नामधेयान्याह-'ता कहं ते मासा' इत्यादिना उन्नीसवां प्राभृत प्राभृत का प्रारंभ टीकार्थ-प्रवर्त मान दशवें प्राभृत का (योगे किंते वस्तु आख्यातम्) इस विषय संबंधी अठारहवें प्राभृतप्राभृत में चन्द्र सूर्य का चार गति का निरूपण करके अब इस उन्नीसवें प्राभृतप्राभृत के अधिकार सूत्र में मासों के नामधेय का कथन करते हैं-(ता कहं ते मासा) इत्यादि ઓગણીસમા પ્રાભૃતપ્રાભૃતને પ્રારંભसाथ-प्रवत भान ४समा प्रामृतना (योगे किं ते वस्तु आख्यातम् ) 0 विषयमा સંબંધમાં અઢારમા પ્રાભૃતપ્રાભૃતમાં ચંદ્ર સૂર્યના ચારગતિનું નિરૂપણ કરીને હવે આ ઓગણીસમા પ્રાભૃતપ્રાભૃતના અધિકાર સૂત્રમાં મહિનાઓના નામ પ્રકારનું કથન કરે છે. (ता कहं ते मासा) ध्याह श्री गौतमवाभी पूछे छे. (ता कहं ते मासाणं नामधेजा आहित ति वएज्जा) भगवन् ! यद्र सूर्य ना यारा २ gीन वे भासोना नाभाना શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy