SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ 4 . .. सूर्यज्ञप्तिप्रकाशिका टीका सू० ५२ दशमप्राभृतस्य अष्टादश प्राभृतप्राभृतम् १०५५ आहिएति वएज्जा' तावत कथं ते चन्द्रचारा आख्याता इति वदेत् । तावदिति पूर्ववत कथंकेन प्रकारेण-केन प्रमाणेन केनाधारेण कया वा संख्यया ते-त्वया भगवन् ! चन्द्रचाराःचन्द्रगतिप्रकाराः-चन्द्रगतिभेदाः, आख्याताः-प्रतिपादिता इति वदेत-कथयेत् ततो भगवानुत्तरयति-'ता पंच संवच्छरिएणं जुगे अभीई णक्खत्ते सत्तसहिचारे चंदेण सद्धिं जोयं जोएइ' तावत् पञ्चसांवत्सरिके युगे अभिजिन्नक्षत्रं सप्तपष्टिं चारान् चन्द्रेण सार्द्ध योगं युनक्ति । तावत्-भवत्प्रश्नस्योत्तरं श्रूयतां तावत् पञ्चसांवत्सरिके-पञ्चसंवत्सरात्मके-चन्द्रचन्द्राभिवद्धित, चन्द्राभिवद्धितरूपपञ्चसंवत्सरप्रमाणे, खल्विति वाक्यालङ्कारे युग-युगाभिधे काले, अभिजिम्नक्षत्रं सप्तषष्टि-सप्तपष्टिमवधिंकृत्य-सप्तपष्टिप्रकारान् चारान्-गति भेदान् यावत् चन्द्रेण साकं योगं युनक्ति-योगं करोति उपपद्यते । अत्र निष्कर्षार्थः प्रतिपाद्यते चन्द्रोऽभिजिन्नक्षत्रेण सह संयुक्तो युगमध्ये-पञ्चवर्षात्मके समये सप्तषष्टिसंख्यान् चारान् चरतीति । कथमेतदवसीयत इति चेत्तदा गणितप्रक्रियया विशदमुच्यते-इहहि व्यवहारकार्य सौर-चान्द्र-सावननाक्षत्रमिति चतुर्विधानि कालमानानि गृह्यन्ते, लोके मुख्यतयोपयुज्यन्ते च तत्र योगमधिकृत्य सकलनक्षत्रमण्डलपरिसमाप्तिरेकेन नक्षत्रमासेन भवति, नक्षत्रो हैं-(ता कहं ते चंदचारा आहिएत्ति वएजा) हे भगवन् आपके मत से किस आधार से वा किस प्रमाण से चंद्र की गति का प्रकार यानी चंद्र गति का भेद प्रतिपादित किया है ? सो कहिए। श्री भगवान्-(ता पंचसंवच्छरिएणं जुगे अभीई णक्खत्ते सत्तसहिचारे चंदेण सद्धिं जोयं जोएइ) हे गौतम ! पांच संवत्सर प्रमाणवाले युग नामक काल में अभिजित् नामक नक्षत्र सडसठ प्रकार की गति भेद से यावत् चंद्र के साथ योग प्राप्त करता है, कहने का भाव यह है कि अभिजित् नक्षत्र से मिला हुवा चंद्र पंचवर्षात्मक युग में सडसठ संख्यात्मक गति करता हैं, यह किस प्रकार से होता है ? यह जानने के लिये गणित प्रक्रिया करने से स्पष्ट होता है, यहां व्यवहार कार्य में सौरचाद्र-सावन-एवं नाक्षत्र इसप्रकार चार प्रकार का कालमान लोक में मुख्य. तया गृहीत किये जाते हैं, उनमें योग को लेकर समग्र नक्षत्र मंडल की અગર કયા પ્રમાણથી ચંદ્રની ગતિને પ્રકાર અર્થાત્ ચંદ્રની ગતિને ભેદ પ્રતિપાદિત કરેલ छ ? मा५ ४. श्री भगवान-(ता पंच संवच्छरिए णं जुगे अभीई णक्खत्ते सत्तद्विचारे चंदेण सद्धिं जोयं जोएइ) 3 गौतम ! पांय सवत्सरात्म अर्थात् 'द्र यामिति ચંદ્રાભિતિરૂપ પાંચ સંવત્સર પ્રમાણવાળા યુગ નામના કાળમાં અભિજીત નામનું નક્ષત્ર સડસડ પ્રકારની ગતિભેદથી યાવત્ ચંદ્રની સાથે યોગ પ્રાપ્ત કરે છે, કહેવાને ભાવ એ છે કે–અભિજીત નક્ષત્રને મળેલ ચંદ્ર પાંચ વર્ષાત્મક યુગમાં સડસઠ સંખ્યાત્મક ગતિ કરે છે, આ કઈ રીતે થાય ? તે જાણવા માટે ગણિત પ્રક્રિયા કરવાથી તે સ્પષ્ટ થાય છે. અહીંયાં વ્યવહાર કાર્યમાં સૌર-ચાન્દ્ર–સાવન અને નાક્ષત્ર આ રીતે ચાર પ્રકારનો કાળ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy