SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ १०५४ सूर्यप्रज्ञप्तिसूत्रे तावत्-नक्षत्राणां भोजनवस्तूनि ज्ञात्वा सम्प्रति चन्द्रसूर्ययोश्वारविषये किमपि ज्ञातुमीहे तावत , कर्थ-केन प्रकारेण केन क्रमेण कया वा युक्त्या-किं प्रमाणया संख्यया वा ते-त्वया भगवन् ! चारा:-चन्द्रसूर्ययोगतिभेदाः आख्याताः-प्रतिपादिताः वर्तन्त इति वदेत-कृपया कथय भगवन्नितिशेषः । एवंविध गौतमस्य प्रश्नं श्रुत्वा भगवानाह-'तत्थ खलु इमा दुविहा चारा पण्णत्ता, तं जहा आदिञ्चचारा य चंदचारा य' तत्र खलु इमे द्विविधाश्चाराः प्रज्ञप्ताः, तद्यथा आदित्यचाराश्च चन्द्रचाराश्च । तत्र-चन्द्रसूर्ययोश्चारविषयविचारे खल्विति वाक्यालङ्कारे इमे-वक्ष्यमाणस्वरूपाः, द्विविधाः-द्विप्रकारकाः चाराः-गतिभेदाः प्रज्ञप्ताः-प्रतिपादिताः सन्ति । अथ तवैविध्यं कथयति-तद्यथा आदित्यचाराः-सूर्यगतिभेदाः, चन्द्रचारा:-चन्द्रगति मेदाश्चेति । अत्र च शब्दौ परस्परसमुच्चयबोधको ज्ञेयौ । तत्र प्रथमतश्चन्द्रचारपरिज्ञानार्थं तद्विषयकं प्रश्नसूत्रं पुनौतमः सूत्रयति-ता कहं ते चंदचारा अठारहवां प्राभृतप्राभृत प्रारंभ टीकार्थ-(ता कहं ते चारा अहिएत्ति वएजा) नक्षत्रों के भोजन विशेष को जानकर अब श्री गौतमस्वामी चंद्र सूर्यादि नक्षत्रों के गतिविषय में प्रश्न करते हैं कि हे भगवन् किस प्रकार से या किस क्रम से या किस प्रकार की युक्ति से आपने चंद्रसूर्य के चार माने गति भेद प्रतिपादित किये हैं ? सो कृपा करके कहिए, इस प्रकार श्री गौतमस्वामी के प्रश्नके सूनकर श्रीभगवान् उत्तर में कहते हैं (तत्थ खलु इमा दुविहा चारा पण्णत्ता, तं जहा आदिच्चचारा य चंदचारा य) चंद्रसूर्य के गति विषयक विचारणा में ये वक्ष्यमाण रूप दो प्रकार से गतिभेद प्रतिपादित किया किया है, जो इस प्रकार है-आदित्यचार माने सूर्य की गति का भेद एवं चंद्रचार माने चन्द्रकी गति का भेद । उसमें पहले चंद्र की गति को जानने के लिये तद्विषय संबंधी श्री गौतमस्वामी प्रश्न करते અઢારમાં પ્રાભૃતપ્રાકૃતને પ્રારંભ ट -(ता कहं ते चारा आहिएत्ति वएज्जा) नक्षत्राना मान विषयनु थन સાંભળીને હવે શ્રી ગૌતમસ્વામી ચંદ્રસૂર્યાદિ નક્ષત્રોની ગતિ સંબંધી પ્રશ્ન પૂછે છે કે-હે ભગવન કેવી રીતે અથવા કયા કમથી અગર કેવા પ્રકારની યુક્તિથી આપે ચંદ્ર સૂર્યના ચાર એટલે કે ગતિભેદ પ્રતિપાદિત કરેલ છે? તે આપ કૃપા કરીને કહે. આ રીતે શ્રી गौतभस्वामीना प्रश्नाने साजाने श्री भगवान् उत्तरमा ४३ छ -(तत्थ खलु इमा दुविहा चारा पण्णत्ता तं जहा-आदिच्चचारा य चंदचारा य) यंद्र सूर्य नी गति सधी वियाરણામાં વયમાણ રીતે બે પ્રકારના ગતિભેદ પ્રતિપાદિત કરેલ છે, જે આ પ્રમાણે છે, આદિત્યચાર એટલે કે સૂર્યની ગતિને ભેદ અને ચંદ્રચાર એટલે કે ચંદ્રની ગતિને ભેદ તેમાં પહેલાં ચંદ્રની ગતિ જાણવા માટે તેના સંબંધમાં શ્રી ગૌતમસ્વામી પ્રશ્ન પૂછે छ, (ता कहं ते चंदचारा आहिएति वरज्जा) मावान् मापना मतथी या आधारथी શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy