SearchBrowseAboutContactDonate
Page Preview
Page 1065
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ५२ दशमप्राभृतस्य अष्टादश प्राभृतप्राभृतम् १०५३ दशमस्य प्राभृतस्य अष्टादशं प्राभृतप्राभृतम् 'योगे किं ते वस्तु आख्यात' मित्याख्यप्रवृत्तस्य दशमस्य प्राभृतस्य सप्तदशे प्राभृतप्राभृते नक्षत्राणां भोजनानि प्रतिपाद्य सम्प्रति अष्टादशेऽस्मिन् प्राभृतप्राभृतेऽर्थाधिकारसूत्रे चन्द्रादित्ययोश्चारान् अभिधित्सुस्तद्विषयकं प्रश्नोतरसूत्रमाह-'ता कहं ते चारा' इत्यादिना मूलम्-ता कहं ते चारा आहिएति वएज्जा । तत्थ खल्लु इमा दुविहा चारा पण्णत्ता, तं जहा-आदिचचारा य चंदचारा य, ता कहं ते चंदचारा आहिएति वएज्जा ! ता पंचसंवच्छरीएणं जुगे, अभीई णक्खत्ते सत्तट्टि चारे चंदेण सद्धिं जोयं जोएति सवणेणं णक्खत्ते सत्तढेि चारे चंदेण सद्धिं जोयं जोएइ, एवं जाव उत्तरासाढा णक्खत्ते सत्तढेि चारे चंदेण सद्धिं जोयं जोएइ । ता कहं ते आइच्चचारा आहिएत्ति वएज्जा, ता पंचसंवच्छरिए णं जुगे अभीई णक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएति, एवं जाव उत्तरासाढा णक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएइ ॥ सू० ५२ ॥ दसमस्स पाहुडस्स अट्ठारसमं पाहुडपाहुडं समत्तं ।। छाया-तावत् कथं ते चारा आख्याता इति वदेत् तत्र खलु इमे द्विविधाश्चाराः प्रज्ञप्ताः, तद्यथा-आदित्यचाराश्च चन्द्रचाराश्च । तावत् कथं ते चन्द्रचारा आख्याता इति वदेत , तावत् पञ्चसांवत्सरिके खलु युगे अभिजिन्नक्षत्र सप्तषष्टिं चारान् चन्द्रेण सार्द्ध योगं युनक्ति, श्रवणा खलु नक्षत्रं सप्तपष्टिं चारान् चन्द्रेण सार्द्ध योगं युनक्ति, एवं यावत् उत्तराषाढानक्षत्र सप्तपष्टिं चारान् चन्द्रेण सार्द्ध योगं युनक्ति । तावत् कथं ते आदित्यचारा आख्याता इति वदेत् , तावत् पञ्चसांवत्सरिके खलु युगे अभिजिन्नक्षत्रं पञ्चचारान सूर्येण सार्द्ध योगं युनक्ति, एवं यावत् उत्तराषाढानक्षत्रं पञ्चचारान् सूर्येण सार्द्ध योगं युनक्ति ।। सू० ५२ ।। ॥ दशमस्य प्राभृतस्य अष्टादशं प्राभृतप्राभृतं समाप्तम् ॥ टीका-'ता कहं ते चारा आहिएति वएज्जा' तावत् कथं ते चारा आख्याता इति वदेत् । २७ अश्विनी-तिन्तीणिक मांस- २८ भरणी-तिल मिश्रित चावल अमले का चूर्ण दसवें प्राभृत का सत्रहवां प्राभृतप्राभृत समाप्त ॥ १०-१७॥ ૨૬ રેવતી-જલચરમસ-જલકુલ્સિક નામની ૨૭ અશ્વિની–તિન્તીણિકા માંસ-આમલીનું ચૂર્ણ વનસ્પતિનું ચૂર્ણ ૨૮ ભરણી–તલ મેળવેલ ભાત છે સૂ ૫૧ છે समा प्रामृतनु सत्तरभु प्रामृतामृत समाप्त ॥ १०-१७ ॥ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy