SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ १०५६ सूर्यप्रज्ञप्तिसूत्रे दयात् नक्षत्रोदयं यावत् नक्षत्रदिनं चन्द्रस्याष्टाविंशति नक्षत्र भोगकालं यावदर्थात् भगणपूर्ति यावदेको नाक्षत्रमासः कथ्यते । ते च नाक्षत्रमासाः पञ्चवर्षात्मके युगमध्ये सप्तषष्ठिसंख्यकाः भवन्ति, कथमेतावन्तो भवन्तीत्यग्रे भावयिष्यते । प्रकृतौ प्रतिनक्षत्रपर्यायमेकैकं चारमभिजिता नक्षत्रेण सह चन्द्रस्य योगसम्भवात् उपपद्यते, चन्द्रोऽभिजिता नक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसंख्यान् वारान् चरतीति । एवं प्रतिनक्षत्रं भावनीयम् । यथा - 'सवणे णं णक्खत्ते सत्तद्विचारे चंदेण सद्धिं जोयं जोएड' श्रवणा खल नक्षत्रं सष्टषष्टिं चारान् चन्द्रेण सार्द्धं योगं युनक्ति । पञ्चसांवत्सरिके - चन्द्रचन्द्राभिवर्द्धितरूपपञ्च संवत्सरप्रमाणे युगमध्ये श्रवण नक्षत्रं खलु सप्तषष्टिसंख्यान् चारान् चरति - चन्द्रः श्रवणनक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसंख्यान् चारान् चरतीतिभावः । ' एवं जाव उत्तरासाठा णक्खत्ते सत्तद्विचारे चंदेण समाप्ति एक नक्षत्र माससे होती है, नक्षत्र के उदय से नक्षत्र का उदय पर्यन्त नक्षत्रदिन माने चंद्र का अठाईस नक्षत्रों का भोगकाल पर्यन्त अर्थात् भगणपूर्ति पर्यन्त का एक नाक्षत्र मास होता । वह नाक्षत्र मास पंचवर्षात्मक युग में सरसठ ६७ होते हैं, यह किस प्रकार से होता है ? सो आगे दिखलाया जागा । प्रकृत में प्रत्येक नक्षत्र पर्याय में एक एक चार अभिजित नक्षत्र के साथ चंद्रयोग के संभव से होता है, चंद्र अभिजित नक्षत्र के साथ संयुक्त होकर एक युग में सरसठ चार करता है इस प्रकार प्रत्येक नक्षत्र के विषय में समझ लेवें । जैसे कि (सवणे णं णक्खन्ते सत्तट्ठि चारे चंद्रेण सद्धिं जोयं जोएइ) पांच संवत्सरात्मक प्रमाणवाले युग में श्रवण नक्षत्र सडसठ संख्यात्मक चार करता है । अर्थात् श्रवण नक्षत्र के साथ मिला हुवा चंद्र पंच संवत्सरात्मक युग में सरसठ संख्या से गति करता है । ( एवं जाव उत्तरा साढा णक्खते सत्तद्विचारे चंदेण सद्धिं जोयं जोएई) पूर्वप्रतिपादित क्रम से માન લેાકમાં મુખ્યતયા ગ્રહણ કરવામાં આવે છે. તેમાં યાગને લઈને સમગ્ર નક્ષત્રમંડળની સમાપ્તિ એક નક્ષત્ર માસથી થાય છે, નક્ષત્રના ઉદય પર્યન્ત નક્ષત્ર દિવસ ચંદ્રના અઠયાવીસ નક્ષત્રના ભાગકાળ પર્યન્ત અર્થાત્ ભગણુ પૂર્તિ પર્યન્ત એક નક્ષત્રમાસ થાય છે, આ નાક્ષત્રમાસ પાંચ વર્ષાત્મક યુગમાં સડસઠ ૬૭ થાય છે, આ કઈ રીતે થાય છે? તે આગળ બતાવવામાં આવશે. પ્રકૃતમાં પ્રત્યેક નક્ષત્ર પર્યાયમાં એક એક ચાર અભિજીત્ નક્ષત્રની સાથે ચંદ્રના યાગથી થાય છે, ચંદ્ર અભિજીત્ નક્ષેત્રની સાથે સયુક્ત થઈને એક યુગમાં સડસઠ ચાર કરે છે, આરીતે દરેક નક્ષત્રના સંબંધમાં સમજી લેવુ' જેમ કે(सवणे णं णक्खत्ते सत्तट्ठिचारे चंद्रेण सद्धिं जोयं जोएइ) पांथ संवत्सरात्भ युगभां શ્રવણ નક્ષત્ર સડસઠે સંખ્યાત્મક નક્ષત્રની સાથે મળેલ चंद्र पांय संवत्सरवाजा युगमां (एवं जाब उत्तरासादा ચાર કરે છે. અર્થાત્ શ્રવણ सडसह संध्याथी गति ४रे छे. णक्खत्ते सत्तद्विचारे चंद्रेण सद्धि जोएइ) पूर्वप्रतिपादित उभथी उत्तराषाढा नक्षत्र यावत् શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy