SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४८ दशमप्राभृतस्य चतुर्दशौं प्राभृतप्राभृतम् १०२१ जिज्ञासा वर्तते अतस्तद्विपयं प्रश्नसूत्रं विवृणोति-'ता कहं ते दिवसा' इत्यादिना । 'ता कहं ते दिवसा आहिएति वएजा !' तावत् कथं ते दिवसा आख्याता इति वदेत् । तावत-दिवसरात्रिनिरूपणविषये किश्चित् प्रष्टव्यमस्ति तावत् कथं-केन प्रकारेण केन क्रमेण वा भगवन् ! ते-भवन्मते त्वया दिवसा-दिवसक्रमाः आख्याताः-प्रतिपादिता इति वदेत-कथयेत् । ततो भगवानाह-'ता एगमेगस्स णं पक्खस्स पण्णरस दिवसा पण्णत्ता' तावत् एकैकस्य खल पक्षस्य पञ्चदशदिवसाः प्रज्ञप्ताः । तावत्-श्रूयतां तावत् तव प्रश्नस्योत्तरम् , एकैकस्य-प्रत्येकस्य खल्विति वाक्यालंकारे पक्षस्य-कृष्णशुक्लात्मकस्यैकस्य पक्षस्य पश्चदश पश्चदश दिवसाः प्रज्ञप्ताः-प्रतिपादिताः सन्ति । तेषां नामानि यथा-'तं जहापडवादिवसे बितियदिवसे जाव पण्णरसे दिवसे' तद्यथा प्रतिपदिवसः द्वितीयो दिवस: यावत् पश्चदशदिवसाः वक्तव्याः । यथा-प्रतिवत्-प्रथमो दिवसः द्वितीया-द्वितीयो दिवसः, तृतीया-तृतीयो दिवसः, चतुर्थी-चतुर्थों दिवसः एवं क्रमेण यावत पञ्चदशी-पञ्चदशो दिवसो वाच्यः । एवं पञ्चदश दिवसानां व्यवहारो प्रतिपादनीयः । 'ता एएसि णं पण्णररात्रि का निरूपण किया जाता है अतः तदिषयक प्रश्नसूत्र कहते हैं (ता कहते दिवसा) इत्यादि श्रीगौतमस्वामी प्रभु से पूछते हैं-(ता कहं ते दिवसा आहिएति वएजा) हे भगवन दिवस रात्रि के विषय में प्रश्न पूछना चाहता हूं। की किस प्रकार से माने किस क्रम से आप के मत से दिवस का क्रम प्रतिपादित किये हैं सो कहिए ? श्रीभगवान्-(ता एगमेगस्स णं पक्खस्स पण्णरस दिवसा पण्णत्ता) शुक्लपक्ष एवं कृष्णपक्ष इस प्रकार एक एक पक्ष का पंद्रह पंद्रह दिवस प्रतिपादित किये हैं उसके नाम इस प्रकार से हैं-(तं जहा पडिवा दिवसे बितिया दिवसे जाव पण्णरसे दिवसे) प्रतिपदा दिवस प्रथम दिवस द्वितीया दिवस, दूसरा दिवस, तृतीया तीसरा चतुर्थी चौथा दिवस इस प्रकार क्रम से पंद्रहवां दिन पर्यन्त कह लेवें, इस प्रकार पंद्रह दिनका व्यवहार प्रतिपादित करना चाहिये । (ता एएसि णं पण्णरण्हं दिवसा णं पण्णरस नामधेना ४२वाभा यावे छ. तथा से विषयना समयमा प्रश्न सूत्र ४९ छे-(ता कहं ते दिवसा) त्या श्री गौतमस्वामी प्रभुश्रीन पूछे छे - (ता कहं ते दिवसा आहिएति वएज्जा) હે ભગવાન્ દિવસ રાત્રિના વિષયમાં પ્રશ્ન કરવા ઈચ્છું છું કે કેવા પ્રકારથી એટલે કે કયા કમથી આપના મતથી દિવસનો ક્રમ પ્રતિપાદિત કરેલ છે? તે આપ કહે. શ્રી ભગવાન(ता एगमेगस्स णं पक्खस्स पण्णरस पण्णरस दिवसा पण्णत्ता) शुस५६ मने कृपक्ष से રીતે પ્રત્યેક પક્ષને પંદર પંદર દિવસે પ્રતિપાદિત કરેલ છે, તેના નામ આ પ્રમાણે છે(तं जहा-पडिवा दिवसे, बित्तिया दिवसे, जाव पण्णरसे दिवसे) प्रतिपह। हिवस पड़े। દિવસ દ્વિતીયા દિવસ બીજે દિવસ સુતીયા ત્રીજો દિવસ ચતુથી એ દિવસ આ રીતે ક્રમાનુસાર પંદરમાં દિવસ પર્યન્ત કહી લેવું. આ રીતે પંદર દિવસને વ્યવહાર પ્રતિપાદિત શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy