SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ २०२२ सूर्यप्रज्ञप्तिसूत्रे सहं दिवसाणं पण्णरस नामधेजा पण्णता, तं जहा-पुव्वंगे सिद्धमणोरमे य तत्तो मणोरहो चेव । जसभद्दे य जसोधर सव्वकामसमिद्धेति य ॥१॥ इंदमुद्धाभिसित्ते य सोमणस धणंजए य बोद्धव्वे । अत्थसिद्ध अभिजाते अच्चासणे य सतंजए ॥२॥ अग्गिवेसे उसमे दिवसाणं नामधेजाई।' तावत् एतेषां पश्चदशानां दिवसानां पञ्चदश नामधेयानि प्रज्ञप्तानि, तद्यथा-पूर्वाङ्गः१ सिद्धमनोरमश्व२ ततो मनोहरः३ यशोभद्रश्च४ यशोधरः५ सर्वकामसमृद्धश्च ६ इन्द्रम भिषिक्तश्च७ सौमनसः८ धनञ्जयो बोद्धव्यः९ अर्थसिद्धः१० अभिजातः११ अत्यशनश्च१२ शतञ्जयः१३ अग्निवेश्मा अग्निवेश्यो वा१४ उपशमः१५ दिवसानां नामधेयानि । तावदिति पूर्ववत् एतेषां-अनन्तरोदितानां पञ्चदशानां-पञ्चदश संख्यकानां दिवसाना-प्रथमादि पञ्चदश पर्यन्तानां दिवसानां नामधेयानि-नामान्येव नामधेयानि नामानि 'नामरूपभागाद्धेय' इति स्वार्थे धेयप्रत्ययः । प्रज्ञप्तानि-प्रतिपादितादि सन्ति । क्रमेण तेषां पञ्चदशानां नामानि यथा-प्रतिपदादि पञ्चदशदिवसानां नामानिपण्णत्ता तं जहा-पुन्वंगे सिद्धमणोरमे य तत्तो मणोरहो चेवा । ज़सभद्दे य जसोधर सव्वकामसमिद्धेत्ति य ॥१॥ इंदमुद्धाभिसित्तेय सोमणस धणंजए य बोद्धव्वे । अत्थसिद्ध अभिजाते, अच्चासणेय सतंजए ॥२॥ अग्गिवेस्से उसमे दिवसा णं णामधेजाइं) ये पंद्रह दिवस का पंद्रह नाम प्रज्ञप्त किये हैं, जो इस प्रकार हैं-पूर्वाङ्ग १ सिद्धमनोरम २ तदनन्तर मनोहर ३ यशोभद्र ४ यशोधर ५ सर्वकामसमृद्ध ६ इन्द्रमूर्दाभिषिक्त ७ सौ मनस ८ धनञ्जय ९ अर्थसिद्ध १० अभिजात ११ अत्यशन १२ शतंजय १३ अग्निवेश्मा अथवा अग्निवेश्य १४ उपशम १५ दिवसो के नाम प्रतिपादित किये हैं (नामधेयानि) इस वाक्य में (नामरूपभागाद्धेय) इस सूत्र से स्वार्थ में धेय प्रत्यय हुवा है क्रम से इनके नाम इस प्रकार से हैं श सो. (ता एएसि णं पण्णरसण्हं दिवसाणं पण्णरस नामधेज्जा पण्णत्ता तं जहापुव्वंगे सिद्धमणोरमे य तत्तो मणोरहो चेव । जसभइ य जसोधर सव्वकामसमिद्धेत्ति य ॥१॥ इंदमुद्धाभिसित्ते य सोमणस धणंजए य बोद्धव्वे । अत्थसिद्धे अभिजाते, अच्चासणे य सतंजए ।।२।। अग्गिवेरसे उवसमे दिवसाणं णामधिज्जाई । આ પંદર દિવસના પંદર નામે પ્રજ્ઞપ્ત કરેલ છે, જે આ પ્રમાણે છે પૂર્વાગ ૧ સિદ્ધ મનરમ ૨ તે પછી મનહર ૩ યશોભદ્ર ૪ યશોધર પ સર્વકામ સમૃદ્ધ ૬ ઈંદ્રમૂદ્રાભિષિક્ત ૭ સૌમનસ ૮ ધનંજય ૯ અર્થસિદ્ધ ૧૦ અભિજાત ૧૧ અત્યાશન ૧૨ શતા ૧૩ અગ્નવેશ્મ અથવા અગ્નિવેશ્ય ૧૪ ઉપશમ ૧૫ આ રીતે દિવસના નામે પ્રતિપાદિત ४२ छ. (नामधेयानि) से पायम (नामरूपभागाद्धेय) के सूत्रथी स्वाभा घेय प्रत्यय થયેલ છે. ક્રમાનુસાર આ દિવસાના નામે આ પ્રમાણે છે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy