SearchBrowseAboutContactDonate
Page Preview
Page 1032
Loading...
Download File
Download File
Page Text
________________ १०२० सूर्यप्रज्ञप्तिसूत्रे जए ॥२॥ अग्गिवेसे उवसमे दिवसाणं नामधेजाइं । ता कहं ते रातीओ आहिएति वजा ! ता एगमेगस्स णं पक्खस्स पण्णरस्स राईओ पण्णताओ, तं जहा पडिवा राई बितिया राई जाव पण्णरसा राई ता एलासिणं पण्णरसहं राईणं पण्णरस नामधेजा पण्णत्ता, तं जहा - उत्तमाय सुणवत्ता एलावच्चा जसोधरा सोमणसा चैव तथा सिरिसंभूता य बोधव्वा | ॥ १ ॥ विजया य विजयंता जयंति अपराजिया य गच्छा य । समाहारा चैव तहा तेया य तहा य अतितेया ॥ देवाणं दानि रती रयणीणं णामघेज्जाई || सू० ४८|| दसमस्स पाहुडस्स चउद्दसमं पाहुडपाहुडं समत्तं ॥ छाया - तावत् कथं ते दिवसा आख्याता इति वदेत् । तावत् एकैकस्य खलु पक्षस्य पञ्चदश दिवसाः प्रज्ञप्ताः, तद्यथा-प्रतिपत् दिवस: द्वितीयो दिवसः यावत् पञ्चदश दिवसः । तावत् एतेषां पञ्चदशानां दिवसानां पञ्चदशनामधेयानि प्रज्ञप्तानि तद्यथा - पूर्वाङ्गः १ सिद्धमनोरम २ ततो मनोहरः ३ यशोभद्रश्च ४ यशोधरः ५ सर्वकामसमृद्धश्च६ इन्द्रमूर्द्धाभिषिक्त ७ सौमनसः ८ धनञ्जयः बोद्धव्यः ९ अर्थसिद्धः १० अभिजातः ११ अत्यशनश्च १२ शतञ्जयः १३ अग्निवेश्मा अग्निवेश्यो वा १४ उपशमः १५ दिवसानां नामधेयानि । तावत् कथं ते रात्रय आख्याता इति वदेत्, तावत् एकैकस्य खलु पक्षस्य पञ्चदशरात्रयः प्रज्ञप्ताः, तद्यथा - प्रतिपदारात्रिः द्वितीयारात्रिः यावत् पञ्चदशीरात्रि:, तावत् एतासां पञ्चदशानां रात्रीणां पञ्चदशनामधेयानि प्रज्ञप्तानि तद्यथा - उत्तमा सुनक्षत्रा एलापत्या यशोधरा सौमसी श्री सम्भूता विजया वैजयन्ती अपराजिता इच्छा समाहारा तेजा अतितेजा देवानन्दा निरति रजनीनां नामधेयानि ॥ सू० ४८ ॥ दशमस्य प्राभृतस्य चतुर्द्दशं प्राभृतप्राभृतं समाप्तम् ॥ टीका - दशमस्य प्राभृतस्य त्रयोदशे प्राभृतप्राभृते मुहूर्त्तानां नामधेयानि प्रतिपादितानि सम्प्रति चतुर्द्दशेऽस्मिन्नर्थाधिकारसूत्रात्मके प्राभृतप्राभृते दिवसरात्रिप्ररूपणा कर्त्तव्येति चौदहवां प्राभृत प्राभृत प्रारंभ टीकार्थ- दसवें प्राभृत के तेरहवें प्राभृतप्राभृत में मुहूर्तों के नाम प्रतिपादित किये गये हैं अब इस चौदहवें अर्थाधिकार सूत्रात्मक प्राभृतप्राभृत में दिवस ચૌદમા પ્રાભૃતપ્રાભૂતના પ્રારંભ– ટીકા –દસમા પ્રાભુતના તેરમા પ્રાભૃતપ્રાભૂતમાં મુહૂતેતના નામેા પ્રતિપાદિત કરવામાં આવેલ છે. હવે આ ચૌદમા અર્થાધિકાર સૂત્રાત્મક પ્રાભૃતપ્રાભૂતમાં દિવસરાત્રીનું નિરૂપણુ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy