SearchBrowseAboutContactDonate
Page Preview
Page 1031
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४७ दशमप्राभृतस्य त्रयोदश प्राभृतप्राभृतम् १०१९ त्वष्टा, त्रयोदशो भावितात्मा, चतुर्दशो वैश्रवणः, पञ्चदशो वरुणः, षोडश आनन्दः, सप्तदशो विजयः, अष्टादशो विश्वसेनः, एकोनविंशतितमः प्राजापत्यः, विंशतितम उपशमः, एकविंशतितमो गंधर्वः, द्वाविंशतितमोऽग्निवेश्यः, त्रयोविंशतितमः शतवृषभः, चतुर्विंशतितम आतपवान् , पञ्चविंशतितमोऽममः, षइविंशतितम ऋणवान् , सप्तविंशतितमो भौमः, अष्टाविंशतितमो वृषभः, एकोनत्रिंशत्तमः सर्वार्थः, त्रिंशत्तमो राक्षसः इति गाथा त्रयेणत्रिंशन्मुहूर्तानां नामानि प्रतिपादितानि । नामानुरूपाणि कार्याणि तत्तन्मुहूर्तेषु करणीयानीत्यनुक्तमपि ज्ञेयानीति ॥ सू० ४७ ॥ दशमस्य प्राभृतस्य त्रयोदशं प्राभृतप्राभृतं समाप्तम् ॥ दशमस्य प्राभृतस्य चतुर्दशं प्राभृतप्राभृतम् मूलम्-ता कहं ते दिवसा आहिएति वएजा ! ता एगमेगस्स णं पक्वत्ता पण्णरस दिवसा पण्णत्ता तं जहा-पडिवा दिवसे बितिय दिवसे जाव पण्णरसे दिवसे, ता एएसि णं पण्णरसह दिवसाणं पण्णरस नामधेजा पण्णत्ता, तं जहा-पुव्वंगे सिद्धमणोरमेय तत्तो मगोरहो (हरो) चेव । जसभद्दे य जसोधर सव्वकाम समिद्धेइ य ॥१॥ इंदमुद्धाभिसित्ते य सोमणस धणंजए य बोद्धव्वे । अत्थसिद्धे अभिजाते अच्चासणे य सतंवण) पंद्रहवां (वरुण) सोलहवां (आनंद) सत्रहवां (विजय) अठारहवां (विश्वसेन) उन्नीसवां (प्रजापति) वासवां (उपशम) इक्कीसवां (गंधर्व) बाईसवां (अग्निवेश्य) तेईसवां (शतवृषभ) चोवीसवां (आतपवान् ) पचीसवां (अमम) छाईसवां (ऋणवान्) सतावीसवां (भीम) अठावीसवां (वृषभ) उन्तीसवां (सर्वार्थ) तीसवां (राक्षस) इस प्रकार तीन गाथा से तीस मुहतों के नाम प्रतिपादित किया है, नामानुरूप कार्यों को मुहूर्तों में करना चाहिए यह अनुक्त होने पर भी समज लेवें ॥ सू० ४७ ॥ दसवें प्राभृत का तेरहवां प्राभृतप्राभृत समाप्त ॥ १०-१३॥ 'शान' मारभुत्वष्टा' तमु, 'शवितात्मा' योहमु वैश्रा ५१२ १३५१ सोणभु मानह' सत्तरभु विया' महाभु विश्वसेन' मेणास 'पति' पीसभु ५२म' वीस व भावीसभु मनिवेश्य' तेवीसभु शतपन' यावीसभु 'मातवान् ' ५२चीसभु ममम' ७०वीसभु वान' सत्यापीस लीम' અઠયાવીસમું વૃષભ” ઓગણત્રીસમું “સર્વાર્થ” ત્રીસમું “રાક્ષસ” આ રીતે ત્રણ ગાથાઓથી ત્રીસ મુહૂર્તાના નામે પ્રતિપાદિત કરેલ છે. નામના અનુરૂપ કાર્યોથી મુહુર્તામાં કરવાના जय भुमिi ४२१ से 20 ह्या विना पशु सभ । सू. ४७ ॥ इसमा प्रामृतनु तरभु प्रामृतप्रामृत समाप्त ॥ १०-१३ ॥ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy