SearchBrowseAboutContactDonate
Page Preview
Page 1030
Loading...
Download File
Download File
Page Text
________________ १०१८ सूर्यप्रज्ञप्तिसूत्रे गौतमस्य प्रश्नं श्रुत्वा भगवानाह-'ता एगमेगस्स णं अहोरत्तस्स तीसं मुहत्ता पण्णत्ता' तावत् एकैकस्य खलु अहोरात्रस्य त्रिंशत् मुहर्ताः प्रज्ञप्ताः । तावत्-तव प्रश्नस्योत्तरं श्रयतां तावत् एकैकस्याहोरात्रस्य-प्रत्यहोरात्रस्य खल्विति वाक्यालंकारे त्रिंशत-त्रिंशत्संख्यकाः मुहूर्ता वक्ष्यमाणनामधेययुक्ता प्रज्ञप्ताः सन्ति । तद्यथा तेषां क्रमेण नामानि-तं जहा रोदे सेते मित्ते वायु सुग्गिएपि तह अभिचंदे । माहिंदबलवं बंभो बहसच्चे चेव ईसाणे ॥१॥ तटे य भावियप्पा वेसमणे वरुणेय आणंदे । विजए य वीससेणे पयावई चेव उवसमे य ॥२॥ गंधव्य अग्गिवेसे सयरिस हे आयवं च अममे य । अणवं च भोगरिसहे सव्वढे रक्खसे चेव ॥३॥ तद्यथा-त्रिंशन्मुहर्तानां नामानि क्रमेण यथा-प्रथमस्य मुहूर्तस्य 'रुद्र' इति नामा द्वितीयः श्रेयान् , तृतीयो मित्रः, चतुर्थों वायुः, पञ्चमः सुग्रीवः पष्ठोऽभिचन्द्रः, सप्तमो माहेन्द्रः, अष्टमो बलवान्, नवमः ब्रह्मा, दशमः बहुसत्यः, एकादशः ईशानः, द्वादशः इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर के उत्तर में श्रीभगवान् कहते हैं-(ता एगमेगस्स णं अहोरत्तस्स तीसं मुहत्ता पण्णत्ता) एक एक अहोरात्र का तीस मुहूर्त वक्ष्यमाण नाम से प्रतिपादित किये हैं। उनके नाम इस प्रकार से हैं-'तं जहा-रोद्दे सेते मित्ते वायु सुग्गीए पि तह अभिचंदे,। माहिंद बलवं बंभो बहुसच्चे चेव ईसाणे ॥१॥ तट्टेव भावियप्पा वेसमणे वरुणे य आणंदे । विजए य वीससेणे पयावई चेव उवसमे य ॥२॥ गंधव अग्गिवेसे सयरिसहे आयवं च अममे य । अणवं च भोगरिसहे सव्वढे रक्खसे चेव ॥३॥ तीस मुहतों का नाम क्रम से इस प्रकार है-पहले मुहर्त का नाम (रुद्र) है दसरा (श्रेयान्) तीसरा (मित्र) चौथा (वायु) पांचवां (सुग्रीव) छठा (अभिचंद्र) सातवां (माहेन्द्र) आठवां (बलवान्) नववां (ब्रह्मा) दसवां (बहुसत्य) ग्यारहवां (ईशान) बारहवां (त्वष्टा) तेरहवां (भावितात्मा) चौदहवां (वैश्रप्रश्नन सांगाने उत्तरमा श्रीमापान ४ छ -(ता एगमेगस्म णं अहोरत्तस्स तीसं मुहुत्ता पण्णत्ता) मे से महाराना श्रीस मुडूत १क्ष्यमा प्राथी प्रतियाहित २८ छ. तेना नाभी या प्रमाणे छे. (तं जहा-रोद्दे सेते मित्त वायु सूगीएपि तह अभिचंदे । माहिद बलवं बंभो बहुसच्चे चेव ईसाणे ||१|| तदेव भावियप्पा समणे वरुणेय आणंदे । विजए य वीससेणे पयावई चेव उवसमे य ॥२॥ गंधव अग्गिसेवे सयरिसहे आयवं च अममेय । ।।२।। अणवं च भोगरिसहे सव्वढे रक्खसे चेव ।। ३ ।। ત્રીસ મુહૂર્તાના નામે કમથી આ પ્રમાણે છે–પહેલા મુહૂર્તનું નામ રૂદ્ર છે બીજાનું 'श्रेयान्' श्रीनु भित्रा' याथानु नाम वायु' पायमानु नाम 'सुश्रीव' छट्टानु मामय द्र' सातभु 'भाडेन्द्र' मा 'सापान' नभानु नाम 'ब्रह्मा' हुसभु महुसत्य' अयारभु શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy