SearchBrowseAboutContactDonate
Page Preview
Page 1029
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४७ दशमप्राभृतस्य त्रयोदशौं प्राभृतप्राभृतम् १०१७ प्राभृतप्राभृतेऽर्थाधिकारसूत्रे मुहूर्तानां नामधेयानि वक्तव्यानीति तद्विषयकं प्रश्नोत्तरसूत्रं 'ता कहं ते मुहुत्ताणं' इत्यादिना अभिधित्सुराह__'ता कहं ते मुहुत्ताणं नामधेजा आहिएति वएज्जा' तावत कथं ते मुहर्तानां नामधेयानि आख्यातानि इति वदेत्-नाक्षत्रविषये बहुविधविचारं यातं खलु सम्प्रति मुहुर्तविषयविचारं प्रष्टुकामोऽस्मि तावत् भगवन् ! कथं-केनाधारेण केन प्रकारेण कयावोपपत्या, ते-त्वया भगवन् ! मुहूर्तानाम् अहोरात्रमध्ये घटिकाद्वय सम्मितानां मुहर्जेति पदवाच्यानां नामधेयानि-नामान्येव नामधेयानि-नामानि (नामरूप भागाद्धेय) इति स्वार्थे धेय प्रत्ययः । आख्यातानि-प्रतिपादितानि कथितानि इति वदेत् कथयेत् कृपया कथय भगवनिति तेरहवां प्राभृतप्राभृत प्रारंभटीकार्थ-(योगे किं ते वस्तु आख्यातः) योग के विषय में आपके मत से किस प्रकार कहा है ? इस विषय विषयक दसवें प्राभृत का बारहवें प्राभृत प्राभृत में नक्षत्रों के स्वामी के संबंध में विचार प्रगट करके अब इस तेरहवें प्राभृतप्राभृत में अर्थाधिकार सूत्र में मुहूतों के नाम कथन विषय प्रश्न सूत्र कहते हैं-(ता कहं ते मुहुत्ताणं) इत्यादि । श्री गौतसस्वामी पूछते हैं-(ता कहं ते मुहुत्ताणं नामधेजा आहिएत्ति वएन्जा) हे भगवन आपने नक्षत्रों के विषय में सम्यक्तया विचार प्रतिपादित किये हैं ? अब मुहूर्त के विषय में प्रश्न पूछना चाहता हूं कि किस आधार से या किस उपपत्ति से एवं किस प्रकार से आपने मुहतों का माने अहोरात्र में दो घटिका रूप मुहूर्त पदवाले का नामधेय माने नाम को ही नामधेय कहते हैं यहां पर (नामरूप भागाद्धेय) इस सत्र से स्वार्थ में धेय प्रत्यय हुवा है । अर्थात् मुहूर्त संज्ञावाले का किस प्रकार के नाम प्रतिपादित किये हैं ? તેરમાં પ્રાભૃતપ્રાકૃતને પ્રારંભ साथ-(योगे कि ते वस्तु आख्यातः) योगना विषयमा मापन भतथा वी शते કહેલ છે ? આ વિષયના સંબંધમાં દસમા પ્રાભૂતના બારમા પ્રાભૃતપ્રાભૂતમાં નક્ષત્રના સ્વામીના સંબંધમાં વિચાર પ્રગટ કરીને હવે આ તેરમાં પ્રાભૃતપ્રાભૃના અર્થાધિકાર सूत्रमा भुइना नाभानु ४थन ४२१॥ भाटे प्रश्न सूत्र ४ छ-(ता कहं ते मुहुत्ताणं) त्या श्रीगीतभस्वाभी पूछे छ-(ता कहं ते मुहूत्ताणं नामधेजा आहिएत्ति वएज्जा) भगवान् આપે નક્ષત્રના સંબંધમાં સારી રીતે વિચારેનું પ્રતિપાદન કરેલ છે. હવે મુહના સંબંધમાં પ્રશ્ન પૂછવા ઈચ્છું છું. કે કયા આધારથી કે કયા પ્રમાણથી આપે મુહર્તાનું એટલેકે અહેરાત્રમાં બે ઘડિરૂપ મુહૂર્ત પદનું નામ નામધેય એટલેકે નામનેજ નામધેય हे छे. मडीया (नामरुपमागाद्धेय) मे सूत्रथी स्यामा धेय प्रत्यय थये छ. अर्थात् મુહૂત સંજ્ઞાવાળાનું નામ કેવી રીતે પ્રતિપાદિત કરેલ છે ? આ પ્રમાણે શ્રીગૌતમસ્વામીના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy