SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रशप्तिसूत्रे प्रवचनप्रसिद्धाः संग्रहणिगाथाः यथा-'वम्हा विण्हूय वसू वरुणो तहऽजो अणंतरं होइ । अभिवड्डी पूस गंधव चेव परतो जमोहोइ ॥१॥ अग्गि पयावइ सोमे रुद्दे अदिई बहस्सई चेव । नागे पिई भग अज्जम सविया तहा य वाऊ य ॥२॥ इंदग्गी मित्तो वि य इंदे निरई य आउ विस्सो य । नामाणि देवयाणं हवंति रिक्खाण जहकमसो ॥३॥' एताः सर्वा अपि गाथाः मूलतः प्रतिपादिता एव सूत्र व्याख्यायामिति ।। सू० ४६॥ दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतं समाप्तम् ।। दशमस्य प्राभृतस्य त्रयोदशं प्राभृतप्राभृतम् मूलम्-ता कहं ते मुहुत्ताणं नामधेजा आहिएति वएज्जा । ता एगमेगस्स णं अहोरत्तस्स तीसं मुहुत्ता पण्णत्ता तं जहा-रोदे सेते मित्तेवायु सुगीए वि तह अभिचंदे ! महिंद बलवं बंभो बहुसच्चे चेव ईसाणे॥१॥ तट्रे य भावियप्पा वेसमणे वरुणेय आणंदे। विजए य वीससेणे पया वई चेव उवसमे य ॥२॥ गंधव्य अग्गिवेसे सयरिसहे आयवं च अममे य। अणवं च भोगरिसहे सव्वटे रक्खसे चेव ॥३ सू० ४७॥ दसमस्स पाहुडस्स तेरसमं पाहुडपाहुडं समत्तं ॥ छाया-तावत् कथं ते मुहूर्तानां नामधेयानि आख्यातानि इति वदेत् तावत् एकैकस्य खलु अहोरात्रस्य त्रिंशत् मुहूर्ताः प्रज्ञप्ताः, तद्यथा-रुद्रः१ श्रेयान्२ मित्रः३ वायुः४ सुपीतः ५ अभिचन्द्रः६ माहेन्द्रः७ बलवान्८ ब्रह्मा९ बहुसत्यः१० ईशानः११ त्वष्टा १२ भावितात्मा१३ वैश्रवण:१४ वारुणः१५ आनन्दः१६ विजयः१७ विश्वसेनः१८ प्राजापत्यः१९ उपशमः२० गन्धर्वः२१ अग्निवेश्यः२२ शतवृषभः२३ आतपवान्२४ अममः२५ ऋणयान् २६ भौमः२७ वृषभः२८ सर्वार्थ:२९ राक्षस:३० ।। सू० ४७॥ दशमस्य प्राभृतस्य त्रयोदशं प्राभृतप्राभृतं समाप्तम् ॥ टीका-सम्प्रवृत्तस्य 'योगे किं ते वस्तु आख्यात' मित्याख्यस्य दशमस्य प्राभृतस्य द्वादशे प्राभृतप्राभृते नक्षत्राणां स्वामिविषयकं विचारं विविच्य सम्प्रति त्रयोदशेऽस्मिन् संस्कृत टीका में इस बारहवें प्राभूत के अंत में प्रदर्शित की गई है सो जिज्ञासु जन वहां से जान लेवें इन गाथा का अर्थ व्याख्या में आ ही गया है।सू० ४६।। दसवें प्राभृत का बारहवां प्राभृतप्राभृत समाप्त ॥१०-१२।। છે તે ગાથાઓ સંસ્કૃત ટીકાના આ બારમાં પ્રાભૂતના અંતમાં બતાવેલ છે. તે જીજ્ઞાસુઓએ त्यांथी tel सेवी २मा आयामोनो मर्थ व्यायाम मावी गये छ. ॥ सू. ४६ ।। इसमा प्रामृतनु मारभु प्रामृतप्रामृत समाते ।। १०-१२ ।। શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy