SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ १००६ सूर्यप्रज्ञप्तिसूत्रे मघा पितृदेवताकं प्रज्ञप्तं पूर्वाफाल्गुनी भगदेवताकं, उत्तराफाल्गुनी अर्यमा देवतार्क, हस्तः सविता देवता, विशाखा इन्द्राग्नीदेवताकम् अनुराधा मित्रदेवताक, ज्येष्ठा इन्द्रदेवताकं मूलं निर्ऋतिदेवताकं, पूर्वाषाढा अपदेवताकम्, उत्तराषाढा विश्वेदेव देवताकं प्रज्ञप्तम् ? ॥०४६ ॥ दशमस्य द्वादशं प्राभृतप्राभृतं समाप्तम् ॥ टीका- 'योगे किं ते वस्तु आख्यात' मित्याख्ये दशमे प्राभृते सूत्रद्वयात्मके एकादश प्राभृतप्राभृते सामान्यतया सूर्यमार्गान् मण्डलरूपान् चन्द्रमागीच सम्यक् विविच्य सम्प्रति द्वादशेऽस्मिन् प्राभृतप्राभृतेऽर्थाधिकारसूत्रे नक्षत्राणां देवताविषयकान्यध्ययनान्यभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह- 'ता कहं ते णक्खत्ताणं देवयाणं' इत्यादिना । 'ता कहं ते क्खाणं देवयाणं अज्झयणा आहिएति वज्जा' तावत् कथं ते नक्षत्राणां देवतानाम् अध्ययनानि आख्यातानि इति वदेत् । तावत् - भगवन् ! अन्यत् प्रष्टव्यमस्ति तावत् कथं - केन प्रकारेण केनाधारेण वा भगवन् ! ते त्वया नक्षत्राणां - अभिजिदादि अष्टाविंशते नक्षत्राणां देवतानां तदधिपतीनां देवतानाम् अध्ययनानि - नक्षत्राधिपतीनां नामानि अधीयन्ते - ज्ञायन्ते यैः तानि अध्ययनानि-नामानीत्यर्थः, नक्षत्राधिपतिनामविशिष्टानि बारहवां प्राभृतप्राभृत प्रारंभ टीकार्थ - (योगे किं ते वस्तु आख्यात) योग के विषयसंबंधी सूत्रद्वयात्मक ग्यारहवें प्राभृतप्राभृत में सामान्यप्रकार से मंडल रूप चंद्रमार्ग का तथा सूर्यमार्ग का कथन सम्यक् प्रकार से कह करके अब यह बारहवें प्राभृतप्राभृत में अधिकार सूत्र से नक्षत्रों के देवताओं के विषय में अध्ययनों को कहने की की इच्छा से उस विषय के संबंध में प्रश्नसूत्र कहते हैं - ( ता कहं ते णक्खत्ताणं देवयाणं अज्झयणा आहिएति वएजा) श्रीगौतमस्वामी पूछते हैं कि हे भगवन् अन्य पृष्टव्य है कि किस आधार से या किस प्रकार से आपने अभिजित् are अठाईस नक्षत्रों के अधिपति देवताओं के अध्ययन अर्थात् जिस से जाना जाय वह अध्ययन माने नाम अर्थात् नक्षत्राधिपतियों के नाम विशिष्ट બારમા પ્રાભૃતપ્રાકૃતના પ્રારંભ अर्थ :- (योगे किं ते खलु आख्याता) योगना विषय संबंधी सूत्र द्वयात्म शभा પ્રાકૃતના અગીયારમા પ્રાકૃતપ્રામૃતમાં સામાન્ય રીતે મંડળરૂપ ચંદ્રમા તું અને સૂર્ય માર્ગ નું સારી રીતે કથન કરીને હવે આ ખારમા પ્રાકૃતપ્રામૃતમાં અર્થાધિકાર સૂત્રથી નક્ષત્રેાના દેવતા खाना विषयमा अध्ययन रवानी विद्याथी मे विषयना संधम प्रश्नसूत्र हे छे - (ता कहं ते णक्खत्ता णं देवयाणं अज्झयणा आहिएत्ति व एज्जा ) श्री गौतमस्वामी पूछे छे - डे भगवान् બીજું પણ પૂછવાનુ` છે કે કયા આધારથી અને કઈ રીતે આપે અભિજીત્ વિગેરે અઠવ્યા વીસ નક્ષત્રના અધિપતિ દેવાના અધ્યયને એટલે કે જેનાથી જાણી અર્થાત્ નામ અર્થાત્ નક્ષત્રાના અધિપતિ દેવાના નામ વિશિષ્ટ નક્ષત્રાના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧ શકાય તે અધ્યયન નામેાનુ પ્રતિપાદન
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy