SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४६ दशमप्राभृतस्य द्वादश प्राभृतप्राभृतम् १००५ ॥ द्वादशं प्राभृतप्राभृतं प्रारभ्यते ॥ मूलम्-ता कहं ते णक्खत्ताणं देवयाणं अज्झझयणा आहिएत्ति वए जा ! ता एएणं अट्ठावीसाए णक्खत्ताणं अभीई णक्खत्ते किं देवयाए पण्णत्ते ! बंभदेवयाए पण्णत्ते, ता सवणे णक्खत्ते किं देवयाए पण्णत्ते ! ता विण्हदेवयाए पण्णत्ते, ता धणिट्ठा णक्खत्ते किं देवयाए पण्णत्ते? ता वसुदेवयाए पण्णत्ते, सयभिसया णक्खत्ते किं देवयाए पण्णत्ते ! ता वरुणदेवयाए पण्णत्ते ! ता पुव्वपोटुवयाए कि देवयाए पण्णत्ते ! ता अजदेवयाए पण्णत्ते, ता उत्तरापोट्ठश्या णक्खत्ते किं देवयाए पण्णत्ते ! ता अहिवड्डि देवयाए पण्णत्ते, एवं सव्वे वि पुच्छिज्जंति, रेवई पुस्सदेवया, अस्सिणी अस्सदेवया भरणीजमदेवया, कत्तिया अग्गिदेवया, रोहिणो पयावइ देवया, संठाणा सोमदेवयाए, अद्दा रुद्ददेवयाए, पुणव्वसू अदिति देवयाए, पुस्सो बहस्सइ देवयाए, अस्सेसा सप्पदेवयाए महा पित्तिदेवया पण्णत्ते, पुव्वाफग्गुणी भग. देवयाए, उत्तराफग्गुणी अजमदेवयाए, हत्थे सवियादेवयाए, चित्ता तट्टदेवयाए, साई वायुदेवयाए, विसाहा इंदग्गो देवयाए, अणुराहा मित्त देवयाए, जिट्टा इंददेवयाए, मूले णिरिइ देवयाए, पुश्वासाढा आउदेवयाए, उत्तरासाढा विस्सदेवयाए पण्णत्ते ।।सू० ४६॥ दसमस्स बारसमं पाहुडपाहुडं समत्तं ॥ छाया-तावत् कथं ते नक्षत्राणां देवतानाम् अध्ययनानि आख्यातानि ?, तावत् एतेषामष्टाविंशति नक्षत्राणाम् अभिजिनक्षत्रं किं देवताकं प्रज्ञप्तं ? तावत् ब्रह्मदेवताकं प्रज्ञप्तं, तावत् श्रवणनक्षत्रं किं देवताकं प्रज्ञप्तं ? तावत् विष्णु देवताकं प्रज्ञप्तं, तावत् धनिष्ठानक्षत्र किं देवताकं प्रज्ञप्तं ?, तावत् वसुदेवताकं प्रज्ञप्तं, शतभिषा नक्षत्रं किं देवताकं प्रज्ञप्तं ?, तावत् वरुणदेवताकं प्रज्ञप्तं, तावत् पूर्वाग्रौष्ठपदानक्षत्रं किं देवताकं प्रज्ञप्तं ?, तावत् अजदेवताकं प्रज्ञप्तं, तावत् उत्तराप्रौष्ठपदानक्षत्रं किं देवताकं प्रज्ञप्तं ?, तावत् अहिर्बुध्न्य देवताकं प्रज्ञप्तं, एवं सर्वेऽपि प्रक्ष्यन्ते, रेवती पूषादेवताकम, अश्विनो अश्वदेवताकं, भरणी यमदेवताकं, कृत्तिका अग्निदेवताकं, रोहिणी प्रजापतिदेवताकं, मृगशिरा सोमदेवताकम् आर्द्रा रुद्रदेवताकं, पुनर्वसू अदितिदेवताकं, पुष्पो बृहस्पतिदेवताकमु , आश्लेषा सर्पदेवताकं, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy