SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४५ दशमप्राभृतस्य एकादर्श प्राभृतप्राभृतम् १००१ स्य सत्कौ द्वौ सप्तभागौ, तदेतावता हीनं परतचन्द्रमण्डलान्तरमस्तीतिज्ञेयम् द्वादश सूर्यमार्गाश्च लभ्यन्त इति ततः परमेकोनाशीत्या एकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्काभ्यां द्वाभ्यां सप्तभागाभ्यां द्वादशं चन्द्रमण्डलं भवेत् । तच्च द्वादशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टं द्वाचत्वारिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कान् पञ्चसप्तभागान् । शेषं च त्रयोदश एकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागों, एत्येतावन्मात्रं सूर्यमण्डलसम्मिश्रमव सेयम् । तस्माच्च द्वादशात् चन्द्रमण्डलात् बहिर्विनिर्गत सूर्यमण्डलं चतुस्त्रिंशतमेकपष्टिभागान् योजनस्य एकस्य चैकपष्टिभागस्य सत्कान् पञ्चसप्तभागान् । तत एतावन्मात्रेण हीनं परतश्चन्द्रमण्डलान्तरं भवेदिति । तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशाच्च सूर्यमार्गात परतो नवति संख्यैरेकषष्टिभागैरेकस्य च एकषष्टिभागस्य मंडल से बाहर निकला हुवा सूर्यमंडल इकसठिया छियालीस भाग तथा इकसठिया एक भाग का सातिया दो भाग होता है। आगे के चन्द्रमंडल के अंतर से इतना हीन परिमाण होता है। यहां पर बारह सूर्यमार्ग होते हैं, उनके ऊपर इकसठिया उन्नासी भाग तथा इकसठिया एक भाग का सातिया दो भाग से बारहवां चन्द्रमंडल होता है । वह बारहवां चंद्रमंडल सूर्यमंडल के अभ्यंतर में प्रविष्ट इकसठिया बयालीस भाग तथा इकसठिया एक भाग का सातिया पांच भाग होता है तथा एक योजन का इकसठिया तेरह भाग तथा इकसठिया एक भाग का सातिया : दो भाग शेष रहता है, इतना परिमाण सूर्यमंडल से मिश्रित होता है । उस बारहवें चन्द्रमंडल से बाहर निकला हुवा सूर्यमंडल एक योजन का इकसठिया चौतीस भाग तथा इकसठिया एक भाग का सातिया पांच भाग होता है, इतना परिमाण न्यून पर के चन्द्र मंडल का होता है। वहां पर बारह सूर्यमार्ग होते हैं, बारह सूर्यमार्ग से ऊपर इकसठिया नव्वे भाग तथा इकसठिया एक भाग का सातिया छ भाग से ભાગ તથા એકઠિયા એક ભાગના સાતિયા બે ભાગ થાય છે, આગળના ચંદ્રમ ડળના અંતરથી આટલું હીન પરિમાણુ હાય છે. અહીંયાં ખાર સૂર્ય માર્ગો હાય છે. તેની ઉપર એકસિયા આગણ્ય સી ભાગ તથા એકસડિયા એક ભાગના સાતિયા બે ભાગ પર ખાણ્યું ચંદ્રમંડળ આવે છે, એ બારમું ચંદ્રમંડળ સૂર્ય મડળની અંદર પ્રવિષ્ટ એકસડિયા બેતા લીસ ભાગ તથા એકસડિયા એક ભાગના સાતિયા પાંચ ભાગ હોય છે. તથા એક યેાજનના એકસઠયા તેર ભાગ તથા એકસડિયા એક ભાગના સાતિયા એ ભાગ શેષ રહે છે. આટલુ પરિમાણુ સૂર્ય મંડળમાં મળેલ હાય છે એ ખારમાં ચદ્રમંડળની બડાર નીકળેલ સૂર્ય મંડળ એક ચેાજનના એકસઢિયા ચાત્રીસ ભાગ તથા એકસઠયા એક ભાગના સાતિયા પાંચ ભાગ હાય છે, આટલું' પરિમાણુ ન્યૂન પછીના ચંદ્રમડળનુ હોય છે, ત્યાં બાર સૂ માર્ગો હાય છે. બાર સૂ માગ ની ઉપર એકડિયા નેવુંમા ભાગ તથા એકસિયા એક ભાગના સાતિયા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy