SearchBrowseAboutContactDonate
Page Preview
Page 1012
Loading...
Download File
Download File
Page Text
________________ १००० सूर्यप्रज्ञप्तिसूत्रे पष्टिभागस्य सत्कैः षड्भिः सप्तभागैः सूर्यमण्डलं तिष्ठेत् । ततः सप्तपश्चाशता एकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैः षभिः सप्तभागैरूनं पूर्वोक्तपरिमाणं चन्द्रमण्डलान्तमिति, ततो भूयोऽपि द्वादश सूर्यमार्गा लभ्यन्ते इति । तस्मिन्नप्यन्तरे सर्वसंकलनया त्रयोदश सूर्यमार्गा भवन्तीति । ततस्त्रयोदशस्य सूर्यमार्गस्योपरि एकादशात् चन्द्रमण्डलात् अर्वागन्तरं सप्तषष्टिः एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काः पञ्चसप्तभागाः स्फुटिति । तदेवं पञ्च चन्द्रमण्डलानि षष्ठादीनि दशम पर्यन्तानि सूर्यसम्मिश्राणि भवन्तीत्यवसेयानि । षट्रसु च चन्द्रमण्डलान्तरेषु त्रयोदश सूर्यमार्गा इति सिद्धयति । अथ सम्प्रत्ये तदनन्तरमुच्यते-तत्र एकादशे चन्द्रमण्डले चतुःपञ्चाशदेकषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ इत्येतावत् सूर्यमण्डलादभ्यन्तरं प्रविष्टम् एकपष्टिभागा एकस्य च एकपष्टिभागस्य पञ्चसप्तभागाः इत्येतावन्मानं सूर्यमण्डलसंमिश्रं स्यात्, एकादशात् चन्द्रमण्डलाद बहिर्विनिर्गतं सूर्यमण्डलं स्यात् षट्चत्वारिंशदेकषष्टिभागा एकस्य च एकषष्टिभागइकसठिया एक भाग का सातिया सात भाग से सूर्यमंडल होता है। तदनन्तर इकसठिया सतावन भाग तथा इकसठिया एक भाग का सातिया छ भाग न्यून पूर्वोक्त परिमाण चन्द्रमंडल के अंतर का होता है । पश्चात् फिर से बारह सूर्य मार्ग होते हैं । इस अंतर में सर्व का संकलन करने से तेरह सूर्यमार्ग होते हैं। इस तेरह सूर्यमार्ग के ऊपर ग्यारहवें चन्द्रमंडल के पीछे का अन्तर इकसठिया सडसठ भाग तथा साठिया एक भाग का सातिया पांच भाग होते हैं। इस प्रकार छह से लेकर दसवें तक का पांच चन्द्रमंडल सूर्य से बिना मिले होते हैं छह चन्द्रमंडलान्तरों में तेरह सूर्यमार्ग सिद्ध होता है । अब इनका अन्तर का कथन करते हैं-ग्यारहवें चन्द्रमंडल में इकसठिया चोपन भाग तथा इकसठिया एक भाग का सातिया दो भाग इतना सूर्यमंडल से अभ्यंतर में प्रविष्ट होता है तथा इकसठिया एक भाग का सातिया पांच भाग इतना परिमाण सूर्यमंडल में मिला रहता है, ग्यारहवें चन्द्र. તે પછી એકસઠિયા સત્તાવન ભાગ તથા એકસઠિયા એક ભાગના સાતિયા છ ભાગ ન્યૂન પૂર્વોક્ત પરિમાણ ચંદ્રમંડળના અંતરનું હોય છે. તે પછી ફરીથી બાર સૂર્યમાર્ગો હોય છે આ અંતરમાં બધાનું સંકલન કરવાથી તેર સૂર્યમાર્ગ થાય છે. એ તેર સૂર્યમાર્ગની ઉપર અને અગ્યારમાં ચંદ્રમંડળની પછીનું અંતર એકસડિયા સડસઠ ભાગ તથા સાઠિયા એક ભાગના સાતિયા પાંચ ભાગનું હોય છે, આ રીતે છથી લઈને દસમા સુધીના પાંચ ચંદ્રમંડળે સૂર્યથી મળ્યા વગરના હોય છે, છ ચંદ્રમંડળના અંતરમાં તેર સૂર્યમાળે સિદ્ધ થાય છે. હવે તેના અંતરનું કથન કરવામાં આવે છે. અગીયારમાં ચંદ્રમંડળમાં એકસડિયા પિન ભાગના સાતિયા બે ભાગ આટલું પ્રમાણ સૂર્યમંડળના અત્યંતરમાં પ્રવેશેલ હોય છે. તથા એકસઠિયા એક ભાગના સાતિયા પાંચ ભાગ આટલું પ્રમાણ સૂર્યમંડળમાં મળેલ રહે છે, અગીયારમાં ચંદ્રમંડળથી બહાર નીકળેલ સૂર્યમંડળ એકસડિયા બેંતાલીસ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy