SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ १००२ सूर्यप्रज्ञप्तिसूत्रे सत्कैः षइभिः सप्तभागैस्त्रयोदशं चन्द्रमण्डलं तिष्ठेत् । तच्च त्रयोदशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टं दृश्येत, कियच्च प्रविष्टमित्युच्यते-एकत्रिंशतमेकपष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागमिति शेषं चतुर्विशतिरेकषष्टिभागाः एकस्य च एकपष्टिभागस्य सत्का षट् सप्तभागाः इत्येतावन्मानं सूर्यमण्डलसम्मिश्रमवसेयमिति । तस्माच्च त्रयोदशात् चन्द्रमण्डलात् बहिः सूर्यमण्डलं विनिर्गतं त्रयोविंशतिमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागं तत एतावता हीनं परतश्चन्द्रमण्डलान्तरं भवेत् । तत्र च द्वादश सूर्यमार्गाः स्युः, द्वादशाच सूर्यमार्गात परत एकषष्टिभागानां द्युत्तरेण शतेन एकस्य च एकषष्टिभागस्य सत्कैत्रिभिः सप्तभागैः चतुर्दशं चन्द्रमण्डलं स्यात् , तच्च चतुर्दशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टमेकोनविंक्षतिमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कान् चतुरः सप्तभागान् , शेष पत्रिंशदेकषष्टिभागा एकस्य च एकतेरहवां चन्द्र मंडल होता हैं । वह तेरहवां चन्द्रमंडल सूर्यमंडल के अभ्यंतर में प्रविष्ट दिखता है, कितना प्रविष्ट होता है सो कहते हैं, एक योजन का इकसठिया इकतीस तथा इकसठिया एक भाग का सातिया एक भाग प्रविष्ट रहता है तथा इकसठिया चोवीस भाग तथा इकसठिया एक भाग का सातिया छ भाग शेष रहता है, इतना परिमाण सूर्यमंडल से मिश्रित होता है । उस तेरहवें चन्द्रमंडल से बाहर निकला हुवा सूर्यमंडल इकसठिया तेइस भाग तथा इकसाठिया एक भाग का सातिया एक भाग परिमाण हीन पर का चन्द्र मंडल होता है। वहां पर बारह सूर्यमार्ग होते हैं बारह सूर्यमार्ग से पीछे इकसठिया भाग का एकसो दो भाग तथा इकसठिया एक भाग का सातिया तीन भाग से चौदहवां चंद्रमंडल होता है, वह चौदहवां चन्द्रमंडल सूर्यमंडल के अभ्यंतर में प्रविष्ट इकसठिया उन्नीस भाग तथा इकसठिया एक भाग का सातिया चार भाग होता है । तथा इकसठिया तीस भाग तथा इकसठिया છ ભાગથી તેરમું ચંદ્રમંડળ હોય છે. એ તેરમું ચંદ્રમંડળ સૂર્યમંડળની અંદર પ્રવેશેલ દેખાય છે. કેટલું પ્રવિષ્ટ હોય છે તે બતાવે છે.-એક યજનના એકસઠિયા એકત્રીસ તથા એકસઠિયા એક ભાગના સાતિયા એક ભાગ પ્રવિષ્ટ રહે છે. તથા એકસડિયા વીસ ભાગ અને એકસઠિયા એક ભાગના સાતિયા છ ભાગ શેષ રહે છે. આટલું પ્રમાણ સૂર્યમંડળથી મળેલ હોય છે, એ તેરમાં ચંદ્રમંડળની બહાર નીકળેલ સૂર્યમંડળ એકસઠિયા તેવીસ ભાગ તથા એકસડિયા એક ભાગના સાતિયા એક ભાગ પરિમાણહીન પછીનું ચંદ્રમંડળ હોય છે. ત્યાં બાર સૂર્ય માર્ગ હોય છે બાર સૂર્યમાર્ગની પછી એકસક્યિા ભાગના એક બે ભાગ તથા એકસડિયા એક ભાગના સાતિયા ત્રણ ભાગ પછી ચૌદમું ચંદ્રમંડળ હોય છે, તે ચૌદમું ચંદ્રમંડળ સૂર્યમંડળની અત્યંતરમાં પ્રવિષ્ટ એકસડિયા ઓગણીસ ભાગ તથા એકસડિયા એક ભાગના સાતિયા ચાર ભાગ હોય છે, તથા એકસડિયા તીસ ભાગ અને એકસઠિયા એક શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy