SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ ९९१ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४५ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् पूर्णाङ्काः द्वादश एतावन्तोऽपान्तराले सूर्यमार्गा भवन्ति । शेषं तिष्ठति पञ्चविंशत्यधिकं शतं १२५ अत्र द्वात्रिंशत्यधिकेन शतेन द्वादशस्य सूर्यमार्गस्योपरि द्वे योजने लब्धे, शेषास्तिष्ठन्ति त्रय एकषष्टिभागाः २ । येऽपि च प्रथमे चन्द्रमण्डले रविमण्डलात् शेषाः अष्टौ एकषष्टिभागास्तेऽप्यत्र प्रक्षिप्यन्ते तदा जाता एकादश एकषष्टिभागाः + = | एतेनेदमागतं यत द्वादशात् सूर्यमार्गात् परतो द्वितीयात् चन्द्रमण्डलात् अर्वाक् द्वे योजने एकादश च एकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः । तत्र योजनद्वयानन्तरं सूर्यमण्डलमित्यतो द्वितीयात् चन्द्रमण्डलात् अर्वाक् अभ्यन्तरं प्रविष्टं सूर्यमण्डलम् एकादश एकषष्टिभागस्य सत्कात् चतुरः सप्तभागान् । ततः परं षट्त्रिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कास्त्रयः, इत्येतावत् परिमाणं सूर्यमण्डलसम्मिश्र है इस संख्या से पूर्वराशि का भाग करे जैसे की १६५६ X =2904= १२ इस प्रकार पूरा बारह लब्ध होता है इतना अपान्तराल में सूर्य के मार्ग होते हैं । तथा एकसो पचीस १२५ शेष रतहा है । यहां पर एकसो बत्तीस से बारह सूर्य मार्ग के ऊपर दो योजन लब्ध होता है तथा इकसठिया ३ भाग शेष रहता है २, जो प्रथम चन्द्र मंडल में सूर्यमंडल से शेष इकसठिया आठ भाग है उसको यहां पर जोडे तो इकसठिया ग्यारह होते हैं += इस से यह फलित होता है कि जो बारह सूर्यमार्ग से पर तथा दूसरे चंद्र मंडल से पीछे दो योजन एवं एकसठिया एक योजन का ग्यारह भाग तथा एक इकसठिया चार भाग का सात भाग होते हैं। वहां दो योजन के अनन्तर सूर्यमंडल होता है अतः दूसरे चन्द्र मंडल के अनन्तर अभ्यन्तर में प्रविष्ठ हुवा सूर्य मंडल को इकसठिया ग्यारह भाग सत्क सातिया चार भाग रहता है । तदनन्तर इकसठिया छत्तीस भाग तथा इकसठिया एक भाग या संख्याथी पहेलानी राशीना लाग अश्व भडे १=२१७!>}}=२७६५ =૧૨૪૪ આરીતે પૂરા ખાર થાય છે, આટલા પ્રમાણુ અપાન્તરાલમાં સૂર્યના માર્ગ હોય છે. તથા ૧૨૫ એકસાપચીસ શેષ રહે છે. અહીંયાં એકસે ખત્રીસથી ખાર સૂર્ય માની ઉપર એ ચેાજન લખ્યું થાય છે. તથા એકઠિયા ત્રણ ભાગ શેષ રહે છે.ર. જે પહેલા ચંદ્રમ ડળમાં સૂર્ય મડળથી શેષ એકસડિયા આઠ ભાગ છે તેને અહીં મેળવવાથી એકસિયા અગ્યાર થાય છે. ૬+ =↑ આથી એમ સમજાય છે કે—જે માર સૂર્યંમાની ઉપર તથા ખીજા ચંદ્રમડળની પછી એ ચેાજન અને એકસઠયા એક ચેાજનના અગ્યાર ભાગ તથા એક એકઠિયા ચાર ભાગના સાતભાગ થાય છે. ત્યાં એ ચેાજન પછી સૂર્ય મંડળ હોય છે. તેથી બીજા મંડળ પછી અભ્યંતરમાં પ્રવિષ્ટ થયેલ સૂર્યંમડળને એકસઢિયા અગ્યાર ભાગના સાતિયા ચાર ભાગ રહે છે. તે પછી એકસડિયા છત્રીસભાગ તથા એકસડિયા એક ભાગ સહિત સાત ભાગ આટલું પ્રમાણ સૂર્ય મંડળ અને ચંદ્રમંડળમાં મળેલ હાય છે. તે इष શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy