________________
सूर्यप्रज्ञप्तिसूत्रे भवतीति । ततः सूर्यमण्डलात्परतो बहिर्विनिर्गतं चन्द्रमण्डलं एकोनविंशतिम एकषष्टिभागान एकस्य च एकपष्टिभागस्य चतुरः सप्तभागान् ततः परं भूयस्तृतीयस्य चन्द्रमण्डलस्य अक्ि यथोक्तपरिमाणमन्तरं स्यात्, तद्यथा पञ्चत्रिंशत् योजनानि त्रिंशदेकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागा इति, एतावत्यन्तरे द्वादश सूर्यमार्गाः लभ्यन्ते, उपरि च द्वे योजने त्रयश्चैकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, अतोऽत्र पूर्वोक्ता द्वितीयस्य चन्द्रमण्डलस्य सत्काः सूर्यमण्डलात् बहिर्विनिर्गता एकोनविंशतिरेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः प्रक्षिप्यन्ते, ततो जातास्त्रयोविंशतिरेकषष्टिभागाः, एकस्य च एकपष्टिभागस्य सत्क एकः सप्तभागः । तत इदमागतं द्वितीयात् चन्द्रमण्डलात् परतो द्वादश सूर्यमार्गा इति । द्वादशाच्च सूर्यमार्गात् परतो योजनद्वयातिक्रमेण सूर्यमण्डलं भवेत् , तच्च मण्डलं तृतीयात् चन्द्रमण्डसहित सात भाग इतना परिमाण सूर्यमंडल चंद्रमंडल से मिश्र होता है । तदनन्तर चन्द्रमंडल सूर्यमंडल से बाहर निकला हुवा इकसठिया उन्नीस भाग तथा इकसठिया एक भाग का सातिया चार भाग होता है। तदनन्तर फिर तीसरे चन्द्रमंडल के पश्चात् यथोक्त परिमाणवाला अंतर होता है । जो इस प्रकार है-पैंतीस योजन एवं एक योजन का इकसठिया तीस भाग तथा इकसठिया एक भाग सहित सातिया चार भाग होते हैं। इतने अंतर में बारह सूर्यमार्ग होते हैं, तथा ऊपर में दो योजन एवं एक योजन का इकसठिया तीन भाग तथा इकसठिया एक भाग सहित सातिया चार भाग रहता है, यहां पर पूर्वोक्त दूसरे चंद्रमंडल संबंधी सूर्यमंडल से बहार का इकसठिया उन्नीस भाग होते हैं उसमें इकसठिया एक भाग का सातिया चार भाग जोडे तो इकसठिया तेवीस भाग तथा इकसठिया एक भाग का सातिया एक भाग होता है, इससे यह फलित हुवा कि दूसरे चंद्रमंडल से पर बारह सूर्यमार्ग होते हैं, बारह सूर्यमार्ग से पर दो योजन जाने पर सूर्यमंडल होता પછી ચંદ્રમંડળ સૂર્યમંડળથી બહાર નીકળે છે. તે એકસઠિયા ઓગણીસભાગ તથા એકસહિયા એક ભાગના સાતિયા ચારભાગ થાય છે. તે પછી ફરી ત્રીજામંડળ પછી યુક્ત પરિમાણનું અંતર થાય છે, જે આ પ્રમાણે છે. પાંત્રીસ જન અને એક એજનના એકસઠિયા ત્રીસ ભાણ તથા એકસઠિયા એકભાગના સાતિયા ચારભાગ થાય છે, આટલા અંતરમાં બાર સૂર્ય માર્ગ હોય છે. તથા ઉપર બે જન અને એક એજનના એકસઠિયા ત્રણ ભાગ તથા એકસઠિયા એકભાગને સાતિયા ચારભાગ રહે છે. અહિંયાં પૂર્વોક્ત બીજા ચંદ્રમંડળ સંબંધી સૂર્યમંડળની બહારના એકસડિયા ઓગણીસ ભાગ થાય છે, તેમાં એકસઠિયા એક ભાગના સાતિયા ચાર ભાગ મેળવે તે એકસઠિયા તેવીસ ભાગ તથા એકસઠિયા એક ભાગને સાતિયા એક ભાગ થાય છે. આથી એ ફલિત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧