SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ ७१८ प्रज्ञापनासूत्रे धनूंषि हस्तद्वयं नवचाङ्गुलानि, तृतीये प्रस्तटे नवधनूंषि एको हस्तः द्वादश चाङ्गुलानि, चतुर्थे प्रस्तटे दश धनूंषि, पञ्चदशाङ्गुलानि, पञ्चमे प्रस्तटे दशधनूंषि हस्तत्रयम् अष्टादशा गुलानि, षष्ठे प्रस्तटे एकादश धषि द्वौ हस्तौ एकविंशतिरङगुलानि, सप्तमे प्रस्तटे द्वादश धनूंषि हस्तद्वयम्, अष्टमे प्रस्तटे त्रयोदश धनूंषि एको इस्तः त्रीणि चाङ्गुलानि, नवमे प्रस्तटे चतुर्दश धनूंषि षट्चाङ्गुलानि, दशमे प्रस्तटे चतुर्दश धषि हस्तत्रयम्, नवचाङ्गुलानि, एकादशे प्रस्तटेतु यथोक्तं तथाविधशरीरावगाहनापरिमाणमवसे यम्, तथा च प्रथमे प्रस्तटे प्रतिपादितस्य परिमाणस्योपरि प्रस्तटक्रमेण हस्तत्रयमालित्रयश्च प्रक्षेप्तव्यम, तस्मात् पूर्वोक्तं प्रस्तटेषु परिमार्ण भवति, तथाचोक्तम्-'सो चेव य बीयाए पढमे पयरंमि होइ उस्सेहो। इत्थतिय तिनिअंगुल पयरे पयरे य वुडीए ॥१॥ एकारसमे पयरे पण्णरस ध]णि रयणीओ। बारस य अंगुलाई देहपमाणं तु विन्नेयं ॥२॥" स चैव च द्वितीयस्यां प्रथमे प्रस्तटे भवति उत्सेधः । हस्तत्रिकं त्रीणि अगुलानि प्रस्तटे प्रस्तटे च वृद्धया ॥१॥ एकादशे प्रस्तटे हना होना संभव नहीं है। इस प्रकार शर्कराप्रभा के प्रथम प्रस्तर 'पाथडे' में सात धनुष, तीन हाथ और छह अंगुल की, दूसरे पाथडे में आढ धनुष, दो हाथ और नौ अंगुल की तीसरे पाथडे में नौ धनुष, एक हाथ और बारह अंगुल की, चौथे पाथडे में दश धनुष, पन्द्रह अंगुल की, पांचवें पाथडे में दश धनुष, तीन हाथ और अठारह अंगुल की, छठे पाथडे में ग्यारह धनुष, दो हाथ और इक्कीस अंगुल की, सातवें पाथडे में बारह धनुष, दो हाथ की, आठवें पाथडे में तेरह धनुष, एक हाथ और तीन अंगुल की, नौवें पाथडे में चौदह धनुष, छह अंगुल की, दशवें पाथडे में चौदह धनुष, तीन हाथ और नौ अंगुल की तथा ग्यारहवें पाथडे में पूर्वोक्त शरीरावगाहना का प्रमाण जानना चाहिए । इस प्रकार प्रथम पाथडे में जो अवगाहना प्रमाण कहा गया है, उसमें तीन हाथ और तीन अंगुल प्रमाण अधिक मिला देने पर दूसरे पाथडे की अवगाहना का प्रमाण होता है। અંગુલની, બીજા પાડામાં આઠ ધનુષ બે હાથ અને નવ આંગળી, ત્રીજા પાથડામાં નવ ધનષ. એક હાથ અને બાર આંગળની, ચોથા પાથડામાં દશ ધનુષ, પંદર આંગળની. પાંચમા પાથડામાં દશ ધનુષ, ત્ર) હાથ અને અઢાર આંગળની છ પાથડા માં અગીઆર ધનુષ બે હાથ અને એકવીસ આંગળની, સાતમા પાથડામાં બાર ધનુષ, ને બે હાથની, આઠમા પાથડામાં તેર ધનુષ એક હાથ અને ત્રણ અંગુલની, નવમાં માથડા માં ચૌદ ધનુષ, છ આંગળની, દશમા પાથડામાં ચૌદ ધનુષ ત્રણ હાથ અને નવ અંગુલની તથા અગીયારમાં પાથડામાં પૂર્વોક્ત શરીરવગાહનાનું પ્રમાણ જાણવું જોઈએ. એ પ્રકારે પ્રથમ પાથડામાં જે અવગાહનાનું પ્રમાણુ કહેલું છે, તેમાં ત્રણ હાથ વધારે અને ત્રણ અંગુલી અધિક પ્રમાણે કહેલું છે તે જોડવાથી અવગ હવાનું પ્રમાણ થાય છે. એજ પ્રકારે પ્રત્યેક પાથડામાં સમજી લેવું જોઈએ, કહ્યું પણ છે श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy