________________
५३४
प्रशापनास्त्रे हे गौतम ! 'अत्थेगइए उववज्जेज्जा अत्थेगइया णो उववज्जेज्जा' अस्त्येकः कश्चित् तेजस्कायिकः पञ्चेन्द्रियतिर्यग्योनिकेषु उपपदयेत, अस्त्येक:-कश्चित् तेजस्कायिको नो तत्रोपपदयेत, गौतमः पृच्छति-'जेणं भंते ! उववज्जेज्जा से णं केवकिपण्णत्तं धम्मं लभेज्जा सवणयाए ?' हे भदन्त ! यः खलु तेजस्कायिकः पञ्चेन्द्रियतिर्यग्योनिकतया उपपद्येत स खलु किं केवलि प्रज्ञप्तं-सर्वज्ञोपदिष्टं धर्म श्रवणतया-श्रोतुं लभेत-समर्थों भवेदिति ? भगवानाह-'गोयमा !' हे गौतम ! 'अत्थेगइए लभेजा, अत्थेगइए णो लभेज्जा' अस्त्येकः-कश्चित् तेजस्कायिक: पञ्चेन्द्रियतिर्यग्योनिकतया उत्पन्नः सन् केवलिप्रज्ञप्तं धर्म श्रोतुं लभेत, अस्त्येक:-कश्चित्तु केवलि प्रज्ञप्तं धर्म श्रोतुं न लभेत, गौतमः पुनः पृच्छति-'जे णं भंते ! केवलि पण्णत्तं धम्म लभेज्जा सवणयाए से णं केवलिं बोहिं बुज्झज्जा ?' हे भदन्त ! यः खलु तेजस्कायिकः पश्चेन्द्रियतिर्यग्योनिकतयोत्पन्नः सन् केवलिप्रज्ञप्तं धर्म श्रवणतया लभेत स खलु कि कैवलिकी बोधि बुध्येत ?-जानीयात् ? भगवानाह-'गोयमा !' हे गौतम ! 'णो इणढे समढे' पंचेन्द्रिय तियचों में उत्पन्न होता है ? ।
भगवान्-हे गौतम! कोई-कोई उत्पन्न होता है कोई-कोई उत्पन्न नहीं होता।
गौतमस्वामी-हे भगवन ! जो उत्पन्न होता है वह क्या केवली द्वारा प्ररूपित धर्म को श्रवण करने में समर्थ होता है ?
भगवान्-हे गौतम ! कोई तेजस्कायिक उदवर्तना के अनन्तर पंचेन्द्रिय तिर्यंचों में उत्पन्न होकर केवली भगवन् द्वारा उपदिष्ट धर्म का श्रवण करने में समर्थ होता है, कोई केवली भगवन् द्वारा उपदिष्ट धर्म को श्रवण करने में समर्थ नहीं भी होता है। ___ गौतमस्वामी-हे भगवन् ! जो तेजस्कायिक पंचेन्द्रिय तिर्यंचयोनि में उत्पन्न होकर केवलिप्ररूपित धर्म को श्रवण करने में समर्थ होता है, क्या वह केवलबोधि को बूझ सकता है ? जान सकता है ?
भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है । તિયામાં ઉત્પન્ન થાય છે?
શ્રી ભગવન –હે ગૌતમ ! કોઈ કઈ ઉત્પન્ન થાય છે, કેઈ કે ઉત્પન્ન નથી થતા.
શ્રી ગૌતમસ્વામી–હે ભગવન્! જે ઉત્પન્ન થાય છે તે શું કેવલી દ્વારા પ્રરૂપિત ધર્મને શ્રવણ કરવામાં સમર્થ થાય છે?
શ્રી ભગવાન-હે ગૌતમ ! કેઈ તેજસ્કાયિક ઉદ્વર્તનના પછી પંચેન્દ્રિય તિયામાં ઉત્પન થઈને કેવલી ભગવાન દ્વારા ઉપદિષ્ટ ધર્મને શ્રવણ કરવામાં સમર્થ થાય છે, કઈ સમર્થ નથી પણ થતા.
શ્રી ગૌતમસ્વામી–હે ભગવન્! જે તેજરકાયિક પંચેન્દ્રિય તિર્યચનિમાં ઉત્પન્ન થઈને કેવલી પ્રરૂપિત ધર્મનું શ્રવણ કરવામાં સમર્થ થાય છે, શું તે કેવલ બેધીને જાણી શકે છે?
श्री प्रशाना सूत्र:४