SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ प्रमेयबाधिनी टीका पद २० सू० ५ पृथ्वीकायायुद्वर्तननिरूपणम् ५३३ युक्तेः, ‘एवं असुरकुमारेषु वि जाव थणियकुमारेसु' एवम्-नैरयिकेप्विव असुरकुमारेष्वपि यावत् नागकुशरेषु सुवर्णकुमारेषु अग्निकुमारेषु विद्युत्कुमारेषु उदधिकुमारेषु द्वीपकुमारेषु दिक्कुमारेषु पवनकुमारेषु स्तनितकुमारेष्वपि च तेजस्कायिकस्तेजस्कायिकेभ्य उद्वर्तनानन्तरं नोत्पद्यत प्रागुक्तयुक्तेः, 'पुढवीकाइय आउतेउवाउवण बेदिय तेइंदिय चउरिदिएमु अत्थेगइए उववज्जेज्जा अत्थेगइए णो उववज्जेज्जा ?' पृथिवीकायिकाप्कायिक वायुकायिक तेजस्कायिक वनस्पतिकायिक द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रियेषु अस्त्येकः-कश्चित् तेजस्कायिकः उत्पद्यत अस्त्येक:-कश्चित्तु तेजस्कायिको नोत्पद्यत, गौतमः पुनः पृच्छति-'जे णं भंते ! उयवज्जेज्जा सेणं केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ?' हे भदन्त ! यः खलु तेजस्कायिकः पृथिवीकायिकादि चतुरिन्द्रियान्तेषु उपपद्येत स खल किम् केवलिप्रज्ञप्त-सर्वज्ञोपदिष्टं धर्म श्रवणतया-श्रोतुं लभेत-समर्थो भवेत् ! भगवानाह-'गोयमा!' हे गौतम ! 'णो इणद्वे समडे' नायमयः समर्थः-नोक्तार्थों युक्त्योपपन्नः, 'तेउक्काइए णं भंते ! तेउकाइएहितो अणं तरं उध्वट्टित्ता पंचिंदिर तिरिक्खजोणिएमु उवज्जेज्जा ?' हे भदन्त ! तेजस्मायिकः खलु तेजस्कायिकेभ्योऽनन्तरगुवृत्य किं पञ्चेन्द्रियतिर्यग्योनिकेषु उत्पद्येत ? भगवानाह-'गोयमा !" अनन्तर उद्वर्तन करके असुरकुमारों में नागकुमरों में सुवर्णकुमारों में, अग्निकुमारों में विद्युत्कुमारों उदधिकुमारों में, द्वीपकुमारों में, दिशाकुमारों में, पवनकुमारों में तथा स्तनितकुमारों में भी उत्पन्न नहीं होता। कोई तेजस्कायिक, पृथ्वी कायिकों में अप्कायिकों में वायुकायिकों में तेजस्कायिको में, वनस्पतिकायिकों में, हीन्द्रियों में, त्रीन्द्रियों में एवं चतुरिन्द्रियों में उत्पन्न होता है, कोई नहीं उत्पन्न होता। गौतमस्वामी-हे भगवन् ! जो तेजस्कायिक, पृथ्वीकायिकों से लेकर चत्तरित न्द्रियों तक में उत्पन्न होता है, क्या वह केवलिप्ररूपित धर्म को श्रवण करने में समर्थ होता है ? भगवान-हे गौतम ! यह अर्थ समर्थ नहीं है। गौतमस्वामी-हे भगवन ! क्या तेजस्कायिक जीव उद्वर्तन करके सीधा કરીને અસુરકુમારમાં, નાગકુમારેમાં, સુવર્ણકુમારેમાં, અગ્નિકુમારમાં, દ્વીપકુમારમાં, દિશાકુમારીમાં, પવનકુમારેમાં તથા સ્વનિતકુમારેમાં પણ ઉત્પન નથી થતા. કઈ તેજસ્કાયિક, પૃથ્વીકાયિોમાં અપકાયિકમાં, તેજસ્કાયિામાં, વનસ્પતિકાચિકેમાં, દ્વીન્દ્રિમાં, ત્રીન્દ્રિોમાં તેમ જ ચતુરિન્દ્રિમાં ઉત્પન્ન થાય છે. કેઈ નથી ઉત્પન્ન થતા. શ્રી ગૌતમસ્વામી–હે ભગવન ! જે તેજરકાયિક પૃથ્વીકાયિકોથી લઈને ચતુરિન્દ્રિ સુધીમાં ઉત્પન્ન થાય છે. શું તે કેવલી પ્રરૂપિત ધર્મને શ્રવણ કરવામાં સમર્થ થાય છે? શ્રી ભગવાન્ હે ગૌતમ ! આ અર્થ સમર્થ નથી. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! શું તેજસ્કાયિક જીવ ઉદ્વર્તન કરીને સીધા પચન્દ્રિય श्री. प्रशानसूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy