SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ५१२ प्रज्ञापनासूत्रे श्रदधीत श्रद्धाणविषयं कुरुते, प्रत्ययेत्-तद्वषयं प्रत्ययं-विश्वासमुत्पादयति, रोचयेत्-चिकी पांविषयतयाऽध्यवसायं करोति स खलु तथाविधो नैरयिकः किं तथाविधधर्मावाप्तिरूपबोधिजनक भगवद्वचन सन्दर्भ आभिनिबोधिज्ञातश्रुतज्ञाने उत्पादयेत् ? भगवानाह-'हंता, गोयमा ! उप्पाडे जा' हे गौतम ! हन्त-सत्यम् तद्विषये स आभिनिबोधिकज्ञान श्रुतज्ञाने उत्पादयेत्, केवल्युपदिष्ट धर्मश्रवणश्रद्धानादश्यं तस्याभिनिबोधिक ज्ञानश्रतज्ञानयोः सद्भावात्, गौतमः पुनः पृच्छति-'जेणं भंते ! आभिणिबोहियनाणसुरनाणाई उप्पाडेज्जा से णं संचाएजा सोलं वा वयं वा गुणं वा वेरमणं वा पञ्चक्खाणं वा पोसहोववासं वा पडिवजित्तए ? हे भदन्त ! यः खलु तथाविधो नैरयिकः केलिप्रज्ञतधर्मावाप्तिरूपबोधिविषये आभिनिबोधिकज्ञानश्रुतज्ञाने उत्पादयेत्-समुत्पादयेत् स खलु किं शक्नुयात् शीलम्शीलम्-ब्रह्मचर्य वा, व्रतम्-अद्भूतं द्रव्यादि विषयनियमरूपं वा, गुणम्-भावनादिरूपम् उत्तरगुणं वा, विरमणम्-अतीत स्थूल प्राणातिपातादितो विरतिरूपं वा, प्रत्याख्यानम्-अनागत स्थूलपाणातिपातादितो विरतिरूपं वा, पोषधोपवासम-पोपं-धर्मपोषणं दधाति-संश. दयतीति पोषधम्-अष्टम्यादि पर्व तस्मिन् उपवास:-भोजनादिनिवृत्तिः पोषधोपवासः तं वा प्रतिपत्तु-स्वीकर्तुम् ? शक्नुयादिति पूर्वेण सम्बन्धः, भगवानद-'गोयमा !' हे गौतम ! 'अत्थेगइए संचाएजा, अत्थेगइए णो संचाएज्जा' अस्त्येक:-कश्चित् तथाविधो नैरयिकः शीलादिपोषधोपवासपर्यन्तान्यतमं प्रतिपत्तुं शक्नुयात्, अस्त्येकः कश्चित् तथाविधोऽपि नैरयिको नो शक्नुयाम्, अथ तिर्यग्योनिकानां मनुष्याणाञ्च भवप्रत्ययतोऽवधिज्ञानं नोत्पद्यते अपितु गुणतः उत्पद्यते, गुणाश्च शीलवतादयोऽस्यापि सन्ति अतः किमस्यावधिज्ञान मुत्पद्यते ब्रह्मचर्य, व्रत अर्थात् द्रव्यादि संबंधी नियम, गुण अर्थात् भवनादि अथवा उत्तरगुण, विरमण अर्थात् अतीत स्थूल प्राणातिपात आदि से निवृत्ति, प्रत्याख्यान अर्थात् अनागत कालीन स्थूल प्राणातिपात आदि से विरति अथवा पोषधोप वास अर्थात् धर्म का पोषण करने वाले अष्टमी आदि पर्व के अवसर पर किये जानेवाले उपवास को स्वीकार कर सकता है ? । भगवान् हे गौतम ! कोई शील, व्रत आदि को स्वीकार कर सकता है, कोई नहीं स्वीकार कर सकता। तिर्यचों और मनुष्यों को भवप्रत्यय (भवनिमित्तक) अवधिज्ञान नहीं होता ત્યાદિ સંબંધી નિયમ, ગુણ અર્થાત ભાવનાદિ અથવા ઉત્તરગુણ, વિરમણ અર્થાત સ્કૂલ પ્રાણાતિપાત આદિની નિવૃત્તિ, પ્રત્યાખ્યાન અર્થાત્ અનાગતકાલિન સ્થલે પ્રાણાતિપાત આદિની વિરતી અથવા પે ષધોપવાસ અર્થાત્ ધર્મનું પિષણ કરવાવાળા અષ્ટમી આદિ પર્વના અવસર પર કરાનારા ઉપવાસને સ્વીકાર કરી શકે છે? શ્રી ભગવાન -હે ગૌતમ! કઈ શીલવત આદિને સ્વીકાર કરી શકે છે, કઈ સ્વીકાર नथी ४री २४ता. તિર્યા અને મનુષ્યને ભવ પ્રત્યય (ભવનિમિત્તક) અવધિજ્ઞાન નથી થતું, શ્રી પ્રજ્ઞાપના સૂત્ર : ૪
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy