SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनो टीका पद १९ सू० १ अंतक्रियापदनिरूपणम् असुरकुमारा यावत्-नागकुमाराः सुवर्णकुमाराः अग्निकुमाराः, विद्युत्कुमाराः, उदधिकुमाराः, द्वीपकुमाराः, दिक्कुमाराः, पवनकुमारा:, स्तनितकुमाराः, पृथिवीकायिका अकायिका वनस्पतिकायिकाश्च अनन्तरागता अपि अन्तक्रियां प्रकुर्वन्ति, एवं परम्परागता अपि अन्तक्रियां प्रकुर्वन्ति, परन्तु-"तेउनाउ बेइंदिय तेई दिय चउरिदिया णो अणंतरागया अंतकिरियं पकरेंति, परंपरागया अंतकिरियं पकाति' तेजस्कायिकवायुकायिक द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रिया नो अनन्तरागता अन्तक्रियां प्रकुर्वन्ति, अपितु परम्परागता एव अन्तक्रियां प्रकुर्वन्ति, 'सेसा अणंतरागया वि अंतकिरियं पकरेंति, परंपरागया वि अंतकिरियं पकरेंति' शेषाः-पश्चेन्द्रिय तिर्यग्योनिका मनुष्या वानव्यन्तरा ज्योतिष्का वैमानिकाच अनन्तरागता अपि अन्तक्रियां प्रकुर्वन्ति, परम्परागता अपि अन्तक्रियां प्रकुर्वन्ति, तथा चारकुमारादि स्तनितकुमारपर्यन्ताः दश भवनपत्यः पृथिवीका यिकाकायिकवनस्पतिकायिकाश्च अनन्तरागता अपि अन्तक्रियां कुर्वन्ति, परम्परागता अपि अन्तक्रियां कुर्वन्ति, भवान्तरेभ्य उमयथापि आगतानां तेषामन्तक्रियाकरणे विरोधाभावात्, तेजस्कायिक वायुकायिका द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियास्तु परकुमार, छोपकुमार, दिक्कुमार, पवनकुमार, स्तनितकुमार, पृथ्वीकायिक, अप्कायिक और वनस्पतिकायिक जीव अनन्तरागत भी-अन्तक्रिया करते हैं और परम्परागत भी अन्तक्रिया करते हैं, किन्तु तेजस्कायिक, वायुकाधिक, द्वीन्द्रिय, त्रीन्द्रिय, और चतुरिन्द्रिय जीव अनन्तरागत अन्तक्रिया नहीं करते, परम्परागत अन्तक्रिया करते हैं। शेष जीव अर्थात् पंचेन्द्रिय तिर्यंच और मनुव्य तथा वानव्यन्तर, ज्योतिष्क और वैमानिक अनन्तरागत भी अन्तक्रिया करते हैं और परम्परागत भी अन्तक्रिया करते हैं । इस प्रकार असुरकुमार से लेकर स्तनितकुमार पर्यन्त दश भवनपति, पृथ्वीकायिक, अप्कायिक और वनस्पतिकायिक अनन्तरागत भी अन्तक्रिया करते हैं और परम्परागत भी अन्तक्रिया करते हैं, अर्थात् इन पर्यायों से सीधे मनुष्य भव में आकर अन्तक्रिया करने में भी कोई विरोध नहीं है, मगर तेजस्कायिक, वायुकायिक, द्वीन्द्रिय, કુમાર, દિકકુમાર, પવનકુમાર, સ્વનિતકુમાર, પૃથ્વીકાયિક, અપ્રકાયિક અને વનસ્પતિ કયિક જીવ અનન્તરાગત પણ અન્તકિયા કરે છે અને પરંપરાગત પણ અન્તક્રિયા કરે છે, પણ તેજસ્કાયિક, વાયુકાયિક, હીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિય જીવ અનન્તરાગત અન્તક્રિયા નથી કરતા, પરંપરાગત અનક્રિયા કરે છે. શેષ જીવ અર્થાત્ પંચેન્દ્રિય તિર્યંચ અને મનુષ્ય તથા વાનવ્યન્તર, તિષ્ક અને વૈમાનિક અનન્તરાગત પણઅન્તક્રિયા કરે છે અને પરંપરાગત પણ અંતક્રિયા કરે છે. એ પ્રકારે અસુરકુમારથી લઇને સ્વનિતકુમાર પર્યન્ત દશ ભવનપતિ, પૃથ્વીકાયિક, અપ્રકાયિક અને વનસ્પતિકાયિક અનન્તરાગત પણ અન્તક્રિયા કરે છે અને પરંપરાગત પણ અન્તક્રિયા કરે અર્થાત આ પર્યાયથી સીધા મનુષ્ય ભવમાં આવીને અન્તક્રિયા કરવામાં પણ કઈ વિધિ નથી. श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy