SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४९४ प्रज्ञापनासूत्र म्परागता एवान्तक्रियां कुर्वन्ति नो अनन्तरागताः तेषु तेजस्कायिकवायुकायिकानामानन्तर्येण मनुष्यत्वस्यैानवाप्तेः, विश्लेन्द्रियाणां पुनस्तथाभवस्ताभाव्यादेव अनन्तरागतानामन्तक्रियाकरणविरोधः, पञ्चेन्द्रियतिर्यग्योनिका मनुष्या वानव्यतरा ज्योतिष्का वैमानिकाश्च अनन्तरागता अपि एवं परम्परागता भपि अन्तक्रियां कुर्वन्तीति फलितम् ॥ मू० १॥ ॥ एकसमयेऽन्तक्रियाकरणवक्तव्यता ॥ मूलम्-अणंतरागया नेरइया एगसमए केवइया अंतकिरियं पकरेंति ? गोयमा ! जहणे एगो वा दो बा तिन्निवा, उक्कोसेणं दस, रयणप्पभा पुढवी नेरइया वि एवंचेव, जाव वालुयप्पभा पुढवी नेरइया वि, अणंतरागया णं भंते! पंकप्पभा पुढवी नेरइया एगसमएणं केवइया अंतकिरियं पकरेंति ? गोयमा ! जहणणेणं एको वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, अणंतरागया णं भंते ! असुरकुमारा एगसमए केवइया अंतकिरियं पकरेंति ? गोयमा ! जहण्णे णं एको वा दोवा तिन्नि वा उक्कोसेणं दस, अगंतरागया णं भंते ! असुरकुमारीओ एगसमएणं केवइयाओ अंतकिरियं पकरेंति ? गोयमा ! जहणणेणं एगो वा दो वा तिनि वा उक्कोसेणं पंख, एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा वि सदेवीया, अणंतरागया णं भंते ! पुढविकाइया एगत्रीन्द्रिय और चतुरिन्द्रिय जीव सीधे मनुष्य होकर अन्तक्रिया नहीं करते, वरन् परम्परागत ही अन्तक्रिया कर सकते हैं। इनमें तेजस्कायिकों और वायुकायिकों को तो सीधा मनुष्यभव प्राप्त ही नहीं होता। रहगए विकलेन्द्रिय, सो वे भवस्वभाव के कारण मनुष्य भव प्राप्त करके भी उसी भव में अन्तक्रिया नहीं कर सकते । पंचेन्द्रिय तिर्यच, मनुष्य, वानव्यन्तर, ज्योतिष्क और वैमानिक अनन्तरागत भी अन्तक्रिया करते हैं और परम्परागत भी अन्तक्रिया करते हैं, यह फलित हुआ। પણ તેજસ્કાયિક, વાયુકાયિક, દ્વીન્દ્રિય, ત્રીન્દ્રિય, અને ચતુરિન્દ્રિય જીવ સીધા મનુષ્ય થઈને અન્તક્રિયા નથી કરતા, પરંતુ પરંપરાગત જ અન્તક્રિયા કરી શકે છે. તેમનામાંથી તેજરકાયિક અને વાયુકાયિકોને તે સીધે મનુષ્ય ભવ પ્રાપ્ત નથી થતું, રહી ગયા વિક્લેન્દ્રિય, તે તે ભવ સ્વભાવના કારણે મનુષ્ય ભવ પ્રાપ્ત કરીને પણ તેજ ભવમાં અનક્રિયા નથી કરી શકતા. પંચેન્દ્રિય તિર્યચ, મનુષ્ય, વાતચન્તર, તિષ્ક અને વૈમાનિક અનન્તરાગત પણ અન્તક્રિયા કરે છે અને પરંપરાગત પણ અન્તક્રિયા કરે છે એ ફલિત થયું श्री प्रशाना सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy