SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टोका पद १९ सू. १ अंतक्रियापदनिरूपणम् ४९१ भव व्यवधानेन सान्तरमित्यर्यः आगताः सन्त अन्तक्रियां कुर्वन्ति ? भगवानाह-'गोयमा । हे गौतम ! 'अणंतरागया वि अंतकिरियं करेंति परंपरागया वि अंतकिरियं करेंति' नैरयिका स्तावद् अनन्तरागता अपि अन्तक्रियां कुर्वन्ति, परम्परागता अपि अन्तक्रियां कुर्वन्ति तत्र रत्नप्रभा, शर्कराप्रभा वालु कापभा, पङ्कप्रभाभ्योऽनन्तरागता अपि एवं परम्परागता अपि अन्त क्रियां कुर्वन्ति धूमप्रभा पृथिवी त्रिकातु परम्परागता एव तथा भवस्वाभाव्या दन्तक्रियां कुर्वन्ति इत्येवं विशेष प्रतिपादयितुमाह-‘एवं स्यणप्पभापुढविनेरइया वि जाव पंकप्पभापुढवी नेरइया वि' एपम्-समुच्चय नैरपिकोक्तरीत्या रत्नप्रभापृथिवी नैरयिका अपि. यावत् शर्कराप्रभा पृथिवीनैरयिका अपि वालुकाप्रभापृथिवी नैरयिका अपि पङ्कप्रभापृथिवी नैरयिका श्वापि अनन्तरागता अपि, एवं, परम्परागता अपि अन्तक्रियां कुर्वन्तीति भावः, 'धूमप्पभापुढवी नेरइया णं पुच्छा' धूमप्रभापृथिवी नैरयिकाः खलु किम अनन्तरागता अन्तक्रियां कुर्वन्ति ? किंवा परम्परागता अन्तकियां कुर्वन्ति ? इति पृच्छा, भगवानाह-'गोयमा !" हे गोतम ! ‘णो अगंतरागया अंतकिरियं पकरेंति, परंपरागया अंतकिरियं पकरेंति' नो हैं अथवा परम्परागत अन्तक्रिया करते हैं ? अर्थात् क्या नारक जीव नरकगति से निकल कर सीधे मनुष्य भव में आकर अन्तक्रिया करते हैं अथवा नरकगति से निकल कर तिर्यचादि के भव करते हुए मनुष्यभव में आकर अन्तर क्रिया करते हैं ? भगवान्-हे गौतम ! नारक जीव अनन्तरागत अर्थात् नरक से सीधे मनुष्य भव में आकर भी अन्तक्रिया करते हैं और परम्परागत अर्थात नरक से तिर्य. चादि के भव करके फिर मनुष्य भव में आकर भी अन्तक्रिया करते हैं । इसमें विशेषता यह है कि रत्नप्रभा, शर्कराप्रभा, वालुकाप्रभा और पंकप्रभा पृथ्वी से अनन्तरागत भी-अन्तक्रिया करते हैं और परम्परागत भी अन्तक्रिया करते हैं, अर्थात इन चार पृथिवियों के नारक सीधे मनुष्य भव पाकर अन्तक्रिया कर सकते हैं, किन्तु धूमप्रभा प्रथिवी आदि आगे की तीन पृथ्वियों से निकल कर सीधे मनुष्य होकर अन्तक्रिया नहीं कर सकते । वे इन पृथ्वियों से निकल कर સિધા મનુષ્યભવમાં આવીને અન્તક્રિયા કરે છે અથવા નારક ગતિથી નિકળીને તિર્યંચ આદિના ભવ કરતા છતાં મનુષ્યભવમાં આવીને અન્તક્રિયા કરે છે? શ્રી ભગવાન-હે ગૌતમ! નારકજીવ અનન્તરગત અર્થાત્ નરકથી સીધા મનુષ્યભવમાં આવીને પણ અન્તક્રિયા કરે છે અને પરંપરાગત અર્થાતુ નરકથી તિર્યંચાદિના ભવ કરીને પછી મનુષ્યભવમાં આવીને પણ અન્તક્રિયા કરે છે-તેમાં વિશેષતા એ છે કે રત્નપ્રભા, શર્કરા પ્રભા, વાલુકાપ્રભા અને પંકપ્રભા પૃથ્વીથી અનન્તરાગત પણ અન્તક્રિયા કરે છે અને પરંપરાગત પણ અન્તક્રિયા કરે છે, અર્થાત્ આ ચાર પૃથ્વી ના નારક સીધે મનુષ્યભવ પામીને અન્તક્રિયા કરી શકે છે કિનુ ધૂમપ્રભા પૃથ્વી આદિ આગળની ત્રણ પૃથિથી નિકળીને સીધા મનુષ્ય થઈને અન્તક્રિયા નથી કરી શકતા. તેઓ આ પૃથિી નિક श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy