SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे दृष्टिपरिणामसद्भावात् चतुरिन्द्रियपर्यन्तानां सम्यग्रमिथ्पादृष्टिरूप मिश्रदृष्टि प्रतिषेधः कृतः, इतिध्येयम्, गौतमः पृच्छति - 'सिद्धाणं पुच्छा' हे भदन्त सिद्धा खलु किं सम्य भवन्ति ? सभ्य मिथ्यादृष्टो वा किं भवन्ति ? इति पृच्छा, भगवानाह - 'गोयमा !' हे गौतम! 'सिद्धा सम्मदिट्ठी, णो मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी' सिद्धाः सम्यग्दृष्टयो भवन्ति, नो मिथ्यादृष्टयो, नोवा सम्यङ्मिथ्यादृष्टयो भवन्ति, सिद्धावस्थायां मिथ्यदृष्टीनां संभवाभावात्, 'पण्णवणाए भगवईए सम्मत्तपयं समत्तं' इति प्रज्ञापनायां भगवत्यां सम्यकश्वपदं समाप्तम् ।। सू० १ ॥ विंशतितममन्तक्रियापदम् मूलम् - द्वारगाथा नेरइयअंतकिरिया अनंतरं एगसमय उच्वट्टा | तित्थगर चक्किवलदेव वासुदेव मंडलियरयणा य ॥ १ ॥ दारगाहा । छाया - नैरयिकान्त क्रिया, अनन्तरम्, एकसमये, उद्वृत्ताः । तीर्थकर चक्रिबलदेव वासुदेव मण्डलिकरत्नानि च ॥ १ ॥ द्वारगाथा | टीका- एकोनविंशतितमे पदे सम्यक्त्वपरिणामः प्ररूपितः, अथ विंशतितमे परिण.म सादृश्याद् गति परिणाम विशेषरूपामन्तक्रियां प्ररूपयितुमाह- 'नेरइय अंतकिरिया अनंतरं एगसमया । तित्थगर चक्किवलदेव वासुदेवमंडलियरयणा य ॥ १॥ दारागाहा ।' प्रथमं नैरमिथ्यादृष्टि पाई जाती है । अतः चौइन्द्रिय जीवों तक सम्यग्मिध्यादृष्टि रूप मिश्रदृष्टि का निषेध किया गया है । गौतमस्वामी - हे भगवन् ! सिद्ध जीव सम्यग्दृष्टि होते हैं, मिथ्यादृष्टि होते हैं अथवा सम्यग्मिथ्वदृष्टि होते हैं ? ૪૦૨ भगवान् - हे गौतम! सिद्ध जीव सम्पदृष्टि होते हैं, मिथ्यादृष्टि नहीं होते सम्यग्मिथ्यादृष्टि भी नहीं होते । सिद्ध अवस्था में सम्यग्दृष्टि के अतिरिक्त अन्य कोई भी दृष्टि हो ही नहीं सकती । सम्यक्त्व पद समाप्त તેથી ચતુરિન્દ્રિય જીવે સુધી સભ્યગ્મિથ્યાદષ્ટિરૂપ મિશ્રષ્ટિ ના નિષેધ કરેલા છે. શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્ ! સિદ્ધે જીવ સમ્યગ્દષ્ટિ હોય છે, મિથ્યાદૃષ્ટિ હોય છે અથવા સમ્વમિથ્યાદ્રષ્ટિ હોય છે. શ્રી ભગવાન્ ઉત્તર આપે છે-હે ગૌતમ ! સિદ્ધ જીવ સમ્યગ્દષ્ટિ હોય છે, મિથ્યાદ્રષ્ટિ નથી હોતા અને સભ્યગ્મિથ્યાદ્રષ્ટિ પશુ નથી હોતા. સિદ્ધ અવસ્થામાં સમ્યગ્દષ્ટિથી અતિરિક્ત અન્ય કોઈ પશુ દૃષ્ટિ થઈ જ નથી શકતી. સમ્યકત્વ પદ્મ સમાપ્ત श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy