SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ सू० १५ सम्यक्त्वपदनिरूपणम् ___ ४८१ किं भवन्ति ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'बेइंदिया सम्मदिट्टी, णो सम्मामिच्छादिट्ठी' द्वीन्द्रियाः सम्यग्दृष्टयो मिथ्या दृष्टश्च भवन्ति किन्तु नो सम्यमिथ्यादृष्टयो भवन्ति तथा भवस्वाभाव्यात् संज्ञिपश्चेन्द्रियाणामेव सम्य मिथ्यादृष्टिपरिणामात् तथा च द्वीन्द्रियादिषु सासादन सम्यक्त्वयुक्तस्यापि समुत्पादात द्वीन्द्रियादिषु सम्यग्दृष्टीनामभिधानं कृतम्, पृथिवीकायिकादिषु चैकेन्द्रियेषु तेषां प्रतिषेधः कृतस्तेषु सासादन सम्यक्त्वयुक्तस्यानुत्पादात् 'एवंजाव चउरिदिया' एवम्-द्वीन्द्रिया इव यावत्-त्रीन्द्रिया श्चतु. रिन्द्रियाश्चापि सम्यग्दृष्टयो वा मिथ्यादृष्टयो वा भवन्ति किन्तु नो सम्यमिथ्यादृष्टयो भवन्ति प्रागुक्तयुक्तः, 'पंबिंदियतिरिक्खजोणिया मणुस्सा वाणमंतरजोइसियवेमाणिया य सम्मदिद्री वि मिच्छादिट्ठी वि सम्मामिच्छादिट्ठी वि' पञ्चेन्द्रियतिर्यग्योनिका मनुष्या वानव्यन्तर ज्योतिष्क वैमानिकाश्च सम्यग्दृष्टयोऽपि भवन्ति मिथ्यादृष्टयोऽपि भवन्ति सम्यगमिथ्यादृष्टयोऽपि च भवन्ति, संज्ञिपञ्चेन्द्रियाणा मेव तथा भवस्वाभाव्यात् सम्यमिथ्या भगवान्-हे गौतम ! हीन्द्रिय जीव सम्यग्दृष्टि होते , मिथ्यादृष्टि होते हैं, किन्तु सम्यग्मियादृष्टि नहीं होते हैं। भवस्वभाव के कारण संज्ञी पंचेन्द्रिय जीव ही सम्यग्मियादृष्टि अर्थात् मिश्रदृष्टि होते हैं। सासादन सम्यक्त्य से यक्त जीव भी द्वीन्द्रियों में उत्पन्न होता है, और उसे सम्यग्दृष्टि कहा गया है। पृथ्वीकायिक आदि एकेन्द्रियों में सम्पदृष्टि का निषेध किया गया है, क्योंकि सासादन सम्यग्दृष्टि भी एकेन्द्रियों में उत्पन्न नहीं होता। द्वीन्द्रियों के समान ही त्रीन्द्रियों और चतुरिन्द्रियों में भी सम्यग्दृष्टि और मिथ्यादृष्टि ही होते हैं, मिश्रदृष्टि नहीं होते इसका कारण पहले कहा जा चुका है। पंचेन्द्रिय तिर्यंच, मनुष्य, वानव्यंन्तर ज्योतिष्क, और वैमानिक देव सम्प. ग्दृष्टि भी हैं, मिथ्यादृष्टि भी होते हैं और सम्पग्मिथ्यादृष्टि भी होते हैं। क्योंकि भव के विशिष्ट स्वभाव के कारण संज्ञी पंचेन्द्रिय जीवों में ही सम्य. શ્રી ભગવાન ગૌતમ ! કીન્દ્રિય જીવ સમ્યગ્દષ્ટિ હોય છે, મિથ્યાષ્ટિ હોય છે, પણ સમ્યમિથ્યાદષ્ટિ નથી હોતા. ભવસ્વભાવના કારણે સંજ્ઞી પંચેન્દ્રિય જીવ જ સમ્યમિથ્ય દ્રષ્ટિ અર્થાત્ મિશ્રષ્ટિ હોય છે. સાસાદન સમ્યકત્વથી યુક્ત જીવ પણ દ્વિીન્દ્રિમાં ઉત્પન્ન થાય છે, અને તેને સમ્યગ્દષ્ટિ કહેલ છે. પૃથ્વીકાયિક આદિ એકેન્દ્રિયમાં સમદૃષ્ટિને નિષેધ કરે છે, કેમકે સાસાદન સમ્યગ્દષ્ટિ પણ એકેન્દ્રિયમાં ઉપન્ન નથી થતા. દ્વીન્દ્રિયની સમાન જ ત્રીદિ ચતુરિન્દ્રિોમાં પણ સમ્યગ્દષ્ટિ અને મિથ્યાષ્ટિ જ હોય છે. મિશ્રદષ્ટિ નથી હોતા. એનું કારણ પહેલા કહી દેવાયેલું છે. - પંચેન્દ્રિય તિર્યંચ, મનુષ્ય, વાતવ્યન્તર, જતિષ્ક અને વૈમાનિકદેવ સમ્યગ્દષ્ટિ પણ હોય છે, મિથ્યાદ્રષ્ટિ પણ હોય છે અને સમ્યમિથ્યાષ્ટિ પણ હોય છે. કેમકે ભવના વિશિષ્ટ સ્વભાવના કારણે સંજ્ઞી પંચેન્દ્રિય જીવમાં જ સમ્પમિથ્યાદ્રષ્ટિ મળે છે. प्र०६१ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy