SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४५४ ____ प्रज्ञापनासूत्रे केवल्यनाहारकः प्रज्ञप्तः, गौतमः पृच्छति 'भवत्यकेवलि अणाहारए णं भने ! पुच्छा' हे भदन्त ! भवस्थ केवल्यनाहारकः खलु भवस्थ केवल्य नाहारकलपर्यायविशिष्टः कियत्काल. पर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'भवत्थ केवलिअणाहारए दुविहे पण्णत्ते' भवस्थकेवल्यनाहारको द्विविधः प्रज्ञप्तः, 'तं जहा सजोगिभवत्थकेवलि अणाहारए अजोगिभवत्थ केयलि अणाहारए य' तद्यथा-सयोगिभवस्थ केवल्यनाहारकश्च अयोगि भवस्थ केवल्यनाहारकच, तत्र गौतमः पृच्छति-'सयोगि भवत्थ केवलिअणा हारएणं भंते ! पुच्छा' हे भदन्त ! सयोगिमवस्थ केवल्यनाहारकः खलु सयोगिभवस्थ केवल्यनाहारकत्वपर्याय विशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा!' हे गौतम ! 'अजहण्णमणुकोसेणं तिणि समया' अजवन्यानुत्कृष्टेन त्रयः समया अवसेयाः तथा च ते च त्रयः समयाः अष्टसामायिकस्य केवलिसमुद्घातस्य तृतीय भगवान्-हे गौतम ! सादि अपर्यवसित हैं। गौतमस्वामी-भगवन् ! भवस्थ केवली अनाहारक कितने काल तक भवस्थ केवलो अनाहारक रहता है ? ___ भगवान्-हे गौतम ! भवस्थ केवली अनाहारक दो प्रकार के होते हैं, यथा सयोगी भवस्थ केवली अनाहारक और अयोगी भवस्थ केवली अनाहारक। गौतमस्वामी-हे भगवन् ! सयोगी भवस्थ केवली अनाहारक कितने काल तक सयोगी भवस्थ केवली अनाहारक पने में रहते हैं ? भगवान्-हे गौतम अजघन्य-अनुत्कृष्ट तीन समय तक अनाहारक रहने का यह विधान केवलिसमुद्घात की अपेक्षा से है । आठ समय के केयलि समु. दघात के तीसरे, चौथे और पांचवें समय में केवली अनाहारक दशा में रहते हैं इसमें जघन्य-उत्कृष्ट का कोई विकल्प नहीं है। શ્રી ભગવાન હે ગૌતમ! સાદિ અપર્યવસિત કાળ પર્યન્ત રહે છે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! ભવસ્થ કેવલી અનાહારક કેટલા કાળ સુધી ભવસ્થ કેવલી અનાહારક રહે છે? શ્રી ભગવન હે ગૌતમ! ભવસ્થ કેવલી અનાહારક બે પ્રકારના હોય છે જેમકેસગી ભવસ્થ કેવલી અનાહારક અને અગી ભવસ્થ કેવલી અનાહારક. શ્રી ગૌતમસ્વામી–હે ભગવન ! સગી ભવસ્થ કેવલી અનાહારક કેટલા કાળ સુધી સગી ભવસ્થ કેવલી અનાહારક રહે છે? શ્રી ભગવન-ડે ગૌતમ ! અજઘન્ય–અનુત્કૃષ્ટ ત્રણ સમય સુધી અનાહારક રહેવાનું આ વિધાન કેવલી સમુદુઘાતની અપેક્ષાથી છે. આઠ સમયના કેવલી સમુદ્રઘાતના ત્રીજા ચોથા અને પાંચમાં સમયમાં કેવલી અનાહારક દશામાં રહે છે. એમાં જઘન્ય ઉત્કૃષ્ટ કેઈ વિકલ્પ નથી. श्री. प्रशानसूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy