SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ प्रमेयषोधिनी टीका पद १८ सू० १३ आहारद्वारनिरूपणम् ४५३ एगं समयं, उको सेणं दोसमया' जघन्येन एक समयं यावद उत्कृष्टेन द्वौ समयौ यावत छद्मस्थानाहारकः खलु छद्मस्थानाहारकत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते तथाच त्रिसामयिकी विग्रहगति माश्रित्य उत्कृष्टेन द्वौ समयौ यावदिति विज्ञेयम्, चतुः सामयिकी पञ्चसामयिकी चाव विग्रहगति न विवक्षते ति प्रागुक्तमेव, गौतमः पृच्छति-'केवलि अणाहारएणं भंते ! केवलि अगाहारएत्ति काल भो केवच्चिरं होइ ?' हे भदन्त ! केवल्यनाहारक: खलु 'केवल्य नाहारक' इति-केवल्यनाहारकत्वपर्याय विशिष्टः सन् कालत:-कालापेक्षया कियचिरं-कियत्कालपर्यन्तं निरन्तरं भवति-अवतिष्ठते ? भगवानाह-'गोयमा !' हे गौतम ! 'केवलिअणाहारए दुविहे पण्णत्ते केवल्पनाहारको द्विविधः प्रज्ञप्तः, 'तं जहा-सिद्ध केवलि अणाहारए य, भवत्यकेवलि अणाहारएय' तद्यथा-सिद्धकेवल्यनाहारकश्च भवस्थकेवल्यनाहारकश्व, तत्र गौतमः पृच्छति-'सिद्धकेवलि अणाहरएणं पुच्छा' हे भदन्त ! सिद्धकेवल्यनाहारक: खलु सिद्धकेवल्य नाहारकत्वपर्यायविशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'साईए अपज्जवसिए' सादिकोऽपर्यवसितः सिद्ध भगवान्-हे गौतम । जघन्य एक समय तक, उत्कृष्ट दो समय तक छद्मस्थ अनाहारक जीय छद्मस्थ अनाहारक पर्याय में रहता है। यहां तीन समय वाली विग्रहगति की अपेक्षा से उत्कृष्ट दो समय का कथन किया गया है। चार समय और पांच समय वाली विग्रह गति यहां विवक्षित नहीं है, यह पहले ही कह चुके हैं। गौतमस्थामी-हे भगवन् ! केवली अनाहारक किनने काल तक केवली अनाहारक रहता है ? भगवान्-हे गौतम ! केवली अनाहारक दो प्रकार के कहे गए हैं, यथा-सिद्ध केवली अनाहारक और भवस्थ केवली अनाहारक। गौतमस्वामी-हे भगवन् ! सिद्ध केवली अनाहारक कितने काल तक सिद्ध केवली अनाहारक पनेमें रहते हैं ? શ્રી ભગવાન–હે ગૌતમ ! જઘન્ય એક સમય સુધી, અને ઉત્કૃષ્ટ બે સમય સુધી છદ્મસ્થ અનાહારક જીવ છદ્મસ્થ અનાહારક પણામાં રહે છે. અહીં ત્રણ સમયવાળી વિગ્રહમતિની અપેક્ષાથી ઉત્કૃષ્ટ સમય સુધીનું કથન કરાયેલું છે. ચાર સમય અને પાંચ સમયવાળી વિગ્રહગતિ અહીં વિવક્ષિત નથી, એ પહેલા જ કહી દિધેલું છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! કેવલી અનાહારક કેટલા સમય સુધી કેવલી અનાહારક પણામાં રહે છે ? શ્રી ભગવાન ગૌતમ ! કેવલી અનાહારક બે પ્રકારના કહેલા છે, જેમકે સિદ્ધ કેવલી અનાહારક, અને ભવસ્થ કેવલી અનાહારક. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! સિદ્ધ કેવલી અનાહારક કેટલા સમય સુધી સિદ્ધકેવલી અનાહારક, પણમાં રહે છે ? श्री. प्रापन। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy