SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ કર प्रज्ञापनासूत्रे अवतिष्ठते ? भगवानाह - 'गोयमा !' हे गौतम ! 'जहणेणं अंतोमुहुत्तं उक्कोसेणं देणं पुब्वकोर्डि' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन देशोनां पूर्वकोटिम् यावत् केवल्याहारकः केवल्याहारकत्वविशिष्टः सन् निरन्तरमवतिष्ठते, गौतमः पृच्छति - 'अणाहारए णं भंते ! अणाहारएत्तिकाओ केवच्चरं होइ ?' हे मदन्त ! अनाहारकः खलु 'अनाहारक इति - अनाहारकत्वपर्या विशिष्टः सत् कालतः - कालापेक्षया कियच्चिरं - कियत्कालपर्यन्तं निरन्तरं भवतिअवतिष्ठते ?' भगवानाह - 'गोयमा !" हे गौतम ! 'अणाहारए दुविहे पण्णत्ते' अनाहारको द्विविधः प्रज्ञप्तः 'तं जहा - छउमत्थअणाहारएय केवलि अणाहारए य' तद्यथा - 'छद्मस्थानाहारकश्च, केवल्यानाहारकश्च तत्र गौतमः पृच्छति - 'छउमत्थअणाहारएणं भंते ! पुच्छा' हे भदन्त ! छद्मस्थानाहारकः खलु छद्मस्थानाहारकत्वपर्यायविशिष्टः सन् काल | पेक्षया कियकालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह - 'गोयमा !' हे गौतम ! 'जहण्णेणं आहारक पनेमें रहता है ? भगवान् गौतम ! जघन्य अन्तर्मुहूर्त तक, उत्कृष्ट देशोन कोटि पूर्व तक केवली आहारक निरन्तर केवली आहारक पनेमें रहता है । गौतमस्वामी भगवन् ! अनाहारक जीव कितने काल तक लगातार अनाहारक पनेमें रहता है ? भगवान् - हे गौतम! अनाहारक दो प्रकार के कहे हैं, यथा-छद्मस्थ अनाहारक और केवली अनाहारक । गौतमस्वामी - हे भगवन् । छद्मस्थ अनाहारक निरन्तर कितने काल तक छद्मस्थ अनाहारक पनेमें रहता है ? આહારક રહે છે? શ્રી ભગવાન હૈ ગૌતમ ! જઘન્ય અન્તર્મુહૂત' સુધી, ઉત્કૃષ્ટ દેશેાન કાટિપૂ સુધી કેવલી આહારક નિરન્તર કેવલી આહારક રહે છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! અનાહારક જીવ કેટલા કાળ સુધી નિરન્તર અનાહારક પણામાં રહે છે? શ્રી ભગવાન્ હૈ ગૌતમ ! જઘન્ય અન્તર્મુહૂત' સુધી, ઉત્કૃષ્ટ દેશેાન કટિપૂ સુધી કેવલી આહારક નિરન્તર કેત્રલી આહારક રહે છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! અનાહારક જીવ કેટલા કાળ સુધી નિરન્તર અનાહારક પણામાં રહે છે ? શ્રી ભગવાન-હે ગૌતમ ! અનાહારક એ પ્રકારના કહ્યા છે, જેમકે મસ્થ અનાહારક અને કેવલી અનહારક. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! દૂમર્થ અનાહારક નિરન્તર કેટલા સમય સુધી સુધી ઠૂમસ્થ અનાહારક પણામાં રહે છે? श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy