SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १८ सू० १४ भाषाद्वारनिरूपणम् ४५५ चतुर्य पश्चमरूपा अवसेयाः, तस्मिन् समयत्रयेपि भवति अनाहारको नियमात्, गौतमः पृच्छति-'अजोगिभवत्थ केवलिअणाहारएणं पुच्छा ?' हे भदन्त ! अयोगि भवस्थकेवल्यना. हारकः खलु अयोगि भवस्थ केवल्यनाहारकत्वपर्यायविशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जहणणेणं उकोसेणं अंतोमुहुत्तं' जघन्येन उत्कृष्टेन चापि अन्तर्मुहूर्त यावत् अयोगिमवस्थ केवल्यनाहारकः अयोगिभवस्थकेवल्यनाहारकत्वपर्याय विशिष्टः सन् निरन्तरमवतिष्ठते, 'दारं १४ ॥ सू० १३॥ चतुर्दशमाहारक द्वारं समाप्तम् भाषाद्वार वक्तव्यता मूलम्-भासए णं पुच्छा, गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं अंतोमुहुत्तं, अभासए णे पुच्छा, गोयना ! अभासए तिविहे पण्णत्ते, तं जहा-अणाइए वा अपजचसिए, अणाइए वा सपज्जवसिए, साइए सपजवसिए, तत्थ णं जे से साइए वा सपजवसिए से जहण्णेणं अंतो. मुहुत्तं, उकोसेणं वणप्फई कालो, दारं १५, परित्तए णं पुच्छा, गोयमा! परित्ते दुविहे पण्णत्ते, तं जहा-कायपरित्ते य संसारपरित्ते य, कायपरितेणं पुच्छा, गोयमा! जहष्णेणं अंतोमुहुत्तं, उक्कोसेणं पुढविकालो, असंखेजाओ उस्सप्पिणिओ सप्पिणीओ, संसारपरित्ते णं पुच्छा, गोयमा ! जहणेणं अंतोमुहत्तं, उक्कोसेणं अणंतं कालं जाव अवडं पोग्गलपरियटुं देसूणं, अपरित्ते णं पुच्छा, गोयमा ! अपरित्ते दुविहे पण्णत्ते, तं जहाकायअपरित्ते य, संसारअपरित्ते य, कायअपरित्ते णं पुच्छा, गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सइ कालो, संसार अपरित्तेणं गौतमस्वामी-हे भगवन् ! अयोगी भवस्थ केवली अनाहारक कितने समय तक अयोगी भवस्थ केवली अनाहारक पने में रहते हैं? भगवान्-हे गौतम ! जघन्य और उत्कृष्ट अन्तर्मुहूर्त तक अयोगी भवस्थ के वली अनाहारक लगातार अयोगी भवस्थ केवली अनाहारक पने में रहते हैं ! (द्वार १४) - શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! અયોગી ભવથ કેવલી અનાહારક કેટલા સમય સુધી અગી ભવસ્થ કેવલી અનાહારક પણામાં રહે છે? શ્રી ભગવાન-હે ગૌતમ ! જ ઘન્ય અને ઉત્કૃષ્ટ અન્તમુહૂર્ત સુધી અગી ભવસ્થ કેવલી અનાહારક નિરતર અગી ભવસ્થ કેવલી અનાહારક રહે છે. (દ્વાર ૧૪) श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy