SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४२४ प्रज्ञापना गौतमः पृच्छति - 'सम्मामिच्छादिद्वीणं पुच्छा' हे भदन्त ! सम्यग्मिथ्यादृष्टिः:- सभ्यमिध्यादृष्टिर्यस्य स सम्यग्मिथ्यादृष्टिः स खलु सम्यग्मिध्यादृष्टित्वपर्यांयविशिष्टः सन् कियत्कालपर्यन्तमव्यवच्छेदेन अवतिष्ठते ? इति पृच्छा, भगवानाह - 'गोयमा !' हे गौतम ! 'जहणेणं अंतमुत्तं उकोसेणं अंतोमुहुतं' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन चापि अन्तर्मुहूर्त यावत् सम्यग्मिथ्यादृष्टिः सम्यङ् मिध्यादृष्टित्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते, तदनन्तरं तत्परिणाम विनाशस्यावश्यं भावित्वात् तथाविधजी व स्वाभाव्यात्. 'दारं ९' नवमं सम्यक्त्वद्वारं समाप्तम् ॥ सू० ९ ॥ ज्ञानद्वार वक्तव्यता 13 मूलम् - णाणी णं भंते! णाणी त्ति कालओ केवञ्चिरं होइ ? गोयमा ! णाणी दुविहा पण्णत्ता तं जहा - साइए वा अपजवसिए, साइए वा सपज्जवलिए, तत्थ णं जे से साइए सपजर सिए से जहपणेणं अंतोमुद्दत्तं उक्कोसेणं छावट्ठि सागरोवमाई साइरेगाई, आमिणिबोहियणाणी णं पुच्छा, गोयमा ! एवं चेत्र, एवं सुयणाणी वि, ओहिणाणी वि एवं चेव, नवरं जहपणेणं एवं समयं, मणपजवणाणी णं आगे भी सर्वत्र समझना चाहिए । गौतमस्वामी - हे भगवन् ! सम्यग्मिथ्यादृष्टि संबंधी पृच्छा ? अर्थात् भगवन् ! सम्यग्मिथ्यादृष्टि जीव लगातार कितने काल तक सम्यग्मिथ्यादृष्टि बना रहता है ? भगवान् - हे गौतम ! जघन्य अन्त तक और उत्कृष्ट भी अन्तर्मुहूर्त तक ही सम्यग्मिथ्या दृष्टि जीव निरन्तर सम्यग्मिथ्यादृष्टि रहता है । अन्तर्मुहूर्त्त के पश्चात् मिश्रदृष्टि नहीं रहती, या तो वह जीव सम्यग्दृष्टि हो जाता है अथवा मिथ्यादृष्टि बन जाता है। क्योंकि जीव का ऐसा हो स्वभाव हैं। (द्वा० ९) કરવાથી ક્ષેત્ર પુદ્ગલપરાવર્તન ગ્રહણ કરવુ જોઇએ. દ્રવ્ય પુäપરાવતન આદિ નહી. એજ વાત પાછળ અને આગળ પણ સત્ર સમજવી જોઇએ. શ્રી ગૌતમસ્વામી હે ભગવન્ ! સભ્યમિથ્યાષ્ટિ સમ્બન્ધી પૃચ્છા ? અર્થાત ભગવન્ ! સભ્યમિથ્યાદ્રષ્ટિ જીવ નિરન્તર કેટલા સમય સુધી સભ્યગ્મિથ્યાદ્રષ્ટિ ખની રડે છે? શ્રી ભગવાન્-૪ ગૌતમ ! જઘન્ય અન્તર્મુહૂત સુધી અને હૅત્કૃષ્ટ પણ અન્તર્મુહૂત સુધી જ સસ્થગ્મિથ્ય દ્રષ્ટિ જીવ નિરન્તર સભ્યમિથ્યાદ્રષ્ટિ રહે છે. અન્તર્મુહૂર્ત પછી મિશ્રદ્રષ્ટિ નથી રહેતા, અગર તે તે જીવ સમ્યગ્દષ્ટિ થઇ જાય છે, અથવા તે મિથ્યાदृष्टि मनी लय छे, म स्वभाव थे, (द्वार नवसु ) न येवो श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy