SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० २३ मनुष्यादीनां लेश्यासंख्यानिरूपणम् उक्तरीत्या एतेऽपि स्त्री विषयकाः पट्त्रिंशद् आलापका भणितव्याः, मनुष्यस्त्रीणामपि कृष्णादिषइलेश्या सत्वेन प्रत्येकं षट् पडालाप कसंभवेन सर्वसंमेलनेन षट्त्रिंशदालापकसद्भावात्, गौतमः पृच्छति - ' कव्हलेस्से भंते! मणुस्से कण्हलेरसाए इत्थिआओ कण्हलेस्स गन्भं जणेज्जा ?' हे भदन्त ! कृष्णलेश्यो मनुष्यः कृष्णलेश्यायाः स्त्रियाः सकाशात् कि कृष्णलेश्यं गर्म जनयेत् ? भगवानाह - 'हंता, गोयमा ! जणेज्जा' हे गौतम ! हन्त-सत्यम् - कृष्णलेश्यो मनुष्यः कृष्णलेश्यायाः स्त्रियाः कृष्णलेश्यं गर्भ जनयेत्, 'एवं एते छत्तीस आलावा' एवम् पूर्वोकरीत्या एते - कृष्णादिषड्लेश्या भेदेन प्रत्येकं पट पडालापक क्रमेण सर्व संख्यया सम्पद्यमानाः पत्रिंशद् आलापका अवसेयाः, गौतमः पृच्छति - 'कम्मभूमग कण्णलेह णं भंते ! मणुसे कण्हलेस्साए इत्थिआए कण्हलेस्सं गन्धं जणेज्जा ?' हे भदन्त ! कर्मभूमिग कृष्णलेश्यः खलु मनुष्यः कृष्णलेश्याया स्त्रियाः किं कृष्णलेश्यं गर्भं जनयेत् ! भगवानाह - 'हंता, गोयमा ! जणेज्जा' हे गौतम! हन्त - सत्यम् कर्मभूमिग कृष्णलेइयो मनुष्यः कृष्णलेश्यायाः स्त्रियाः कृष्णलेश्यं गर्भं जनयेत्, 'एवं एए छत्तीसं आलावगा' एवम्लेने चाहिए। क्योंकि मनुष्यनी में भी छहों लेश्याएं पाई जाती हैं और एकएक लेश्या वाली छहों लेश्याओं वाले गर्भ को उत्पन्न करती है, अतएव सब मिल कर छत्तीस आलापक होते हैं। ३२३ गौतमस्वामी - हे भगवन् ! क्या कृष्णलेश्या वाला मनुष्य, कृष्णलेश्या वाली स्त्री से, कृष्णलेश्या बाले गर्भ को उत्पन्न करता है ? भगवान् - हां, गौतम ! कृष्णलेश्या वाला मनुष्य कृष्णलेश्या वाली स्त्री से कृष्णलेश्या वाले गर्भ को उत्पन्न करती है। इस प्रकार यहां भी छत्तीस आलापक समझने चाहिए । गौतमस्वामी - हे भगवन् ! कर्मभूमि का कृष्णलेश्या वाला मनुष्य कृष्णलेश्या वाली स्त्री से कृष्णलेल्या वाले गर्भ को उत्पन्न करती है ? भगवान् - हां गौतम ! कर्मभूमिज कृष्णलेश्या वाला मनुष्य कृष्णलेइया ઉત્પન્ન કરે છે. અહીં આગળ પશુ મનુષ્યની જેમ છત્રીસ આલાપક કહેવા જેઈ એ. કેમકે મનુષ્ય સ્રીમાં પણ છએ લેશ્યાએ મળી આવે છે અને એક-એક લેશ્યાવાળી છએ લેશ્યાઓવાળા ગર્ભને ઉત્પન્ન કરે છે. તેથી જ બધા મળીને છત્રીસ આલાપક થાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! શુ' કૃષ્ણલેશ્યાવાળા મનુષ્ય કૃષ્ણુલેશ્યાવાળી સ્ત્રીથી, કૃષ્ણલેશ્યાવાળા ગર્ભને ઉત્પન્ન કરે છે? શ્રી ભગવાન્—હે ગૌતમ ! કૃષ્ણુલેશ્યાવાળા મનુષ્ય કૃલેશ્યાવાળી સ્ત્રીથી કૃષ્ણપ્લેશ્યાવાળા ગ`ને ઉત્પન્ન કરે છે. એ પ્રકારે અહીં પણ છત્રીસ આલાપક સમજવા જોઇએ, શ્રી ગૌતમસ્વામી-હે ભગવન્ ! કર્મભૂમિના કૃષ્ણલેશ્યાવાળા મનુષ્ય કૃલેશ્યાવાળી સ્રીથી કૃષ્ણઙેશ્યાવાળા ગર્ભને ઉત્પન્ન કરે છે ? श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy