SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे भाणियव्वा' एवम्-उक्तरीत्या यथैव वर्णेन वर्णविषये नैरयिकाः भणितास्तथैव लेश्यास्वपि भणितव्या, तदभिलापस्तु-'नेरइयाणं भंते ! सव्वे समलेस्सा ? गोयमा ! णो इणढे सम?' इत्यादिरूपो बोध्यः, विशेषस्तु पूर्वोपपन्ना नैरयिकाः विशुद्धतरलेश्याकाः भवन्ति, यतः पूर्वोत्पन्नै नैरयिकैः प्रभूतानि अप्रशस्तलेश्याद्रव्याणि पौन:-पुन्येनानुभूय क्षयं प्रापितानि सन्ति अतस्ते विशुद्धतरलेश्या भवन्ति, पश्चादुत्पत्रा नैरयिकास्तु अविशुद्धतरलेश्याका भवन्ति यतस्तैः पश्चादुत्पन्नतया अल्पान्येव अप्रशस्तलेश्याद्रव्याणि अनुभूय क्षयं प्रापितानि प्रभूतानि तु अप्रशस्तलेश्याद्रव्याणि अवशिष्टान्येव अतस्ते अविशुद्धतरलेश्याभवन्तीति भावः, गौतमः पृच्छति-'नेरइयाणं भंते ! सव्वे समवेयणा ?' हे भदन्त ! नेरयिकाः खलु सर्वे किं समवेदनाः-समानपीडा भवन्ति ? भगवानाह-गोयमा !' हे गौतम ! ‘णो इणढे समटे' नायमर्थः समर्थः-युक्त्योपपन्नः, तत्र गौतमः पृच्छति-'से केगटे णं भंते ! एवं वुच्चइ-नेरइया णो सब्वे समवेयणा?' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद्, एवम्-उक्तरीत्या उच्यते यत्-नैर यिकाः नो सर्वे समवेदना भवन्तीति ? भगवानाह-गोयमा !' हे गौतम ! 'नेरइया दुविहा भगवान्हे गौतम ! यह अर्थ समर्थ नहीं है। इसका कारण यह है कि पूर्वोत्पन्न नारक विशुद्धतर लेश्यावाले होते हैं, क्योंकि ये अप्रशस्त लेण्याद्रव्यों के बहुत भाग को पुनः पुनः अनुभव करके निर्जीर्ण कर चुकते हैं। इस कारण ये विशुद्धतर लेश्यावाले होते हैं । जो नारक पश्चातू-उत्पन्न हैं अर्थात् बाद में उत्पन्न हुए हैं, वे अविशुद्धतर लेश्यावाले होते हैं, क्योंकि उनके अप्रशस्त लेण्याद्रव्यों की अल्पमात्रा में ही निर्जरा हो पाती है । उनके बहुत-अप्रशस्त लेण्याद्रव्य शेष बने रहते हैं। गौतमस्वामी-हे भगवन् ! क्या सभी नारक समान वेदनागले होते हैं ? भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है। गौतमस्वामी-हे भगवन् ! किस हेतु से ऐसा कहा जाता है कि सब नारक समान वेदनायाले नहीं हैं ? - શ્રી ભગવાન-હે ગૌતમ! આ અર્થ સમર્થ નથી તેનું કારણ એ છે કે પૂર્વોત્પન્ન નારક વિશુદ્ધતર લેશ્યાવાળા હોય છે. કેમકે તેઓ પ્રશસ્ત લેશ્યા દ્રવ્યને ઘણુ ભાગને પુનઃ પુનઃ અનુભવ કરીને નિર્ણ કરી દે છે. એ કારણે તેઓ વિશુદ્ધતર લેશ્યાવાળા હોય છે, કેમકે તેમના અપ્રશસ્ત વેશ્યા દ્રવ્યોની અલ્પ માત્રામાં નિજ નઈ જાય છે. તેમના ઘણા બધા અપ્રશસ્ત લેશ્યા દ્રવ્ય શેષ રહી જાય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! શું બધા નારક સમાન વેદનાવાળા હોય છે? શ્રી ભગવાન-હે ગૌતમ આ અર્થ સમર્થ નથી. શ્રી ગૌતમસ્વામી–હે ભગવન્! શા હેતુથી એમ કહેવાય છે કે બધા નારક સમાન વેદનાવાળા નથી હોતા? श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy