SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १७ सू० २ नैरयिकाणां समानाद्दारादिनिरूपणम् १९ पूर्वोत्पन्ननैरयिकाणां प्रभूतो निर्जीर्णः अल्पश्वावशिष्यते पुद्गलविपाकि च वर्णनाम भवति अत एव पूर्वोत्पन्नाः नैरयिका विशुद्धत्तरवर्णा भवन्ति किन्तु 'तत्थ णं जे ते पच्छोववन्नगा णं अविसुद्धवन्नतरागा' तत्र खलु - पूर्वोत्पन्न पश्चादुत्पन्ननैरयिकाणां मध्ये ये ते पश्चादुत्पन्नका नैरfयकाः सन्ति ते खलु अविशुद्धवर्णतरका :- अविशुद्धतरवर्णा भवन्ति, पश्चादुत्पन्नानां नैरयिकाणामप्रशस्तवर्ण नामकर्मणोऽशुभस्तीवोऽनुभागोदयो भवापेक्षः प्रभूतो निर्जीर्णो न भवति अपितु अल्प एव निर्जीर्णो भवति प्रभूतोऽवशिष्यते अस्ते अविशुद्ध तरवर्णा भवन्तीतिभावः, एतदपि समानस्थिति नैरयिकाणामपेक्षयैवावसेयम् अन्यथा पूर्वोक्कापत्तिः समापद्येत, प्रकृतमुपसंहरन्नाह - ' से एएणद्वेणं गोयमा ! एवं बुच्चइ-नेरइया नो सव्वे समवण्णा' हे गौतम ! तत् अथ एतेनार्थेन एवम् उक्तरीत्या उच्यते यत् नैरविकाः सर्वे नो समवर्णाः समानवर्णाः, भवन्तीति, 'एवं जहेव वन्नेण भणिया तहेव लेसासु विसुद्धले सतरागा, अविसुद्धले सतरागा य है और स्वल्प शेष रहता है । वर्णनाम कर्म पुद्गल विपाकी प्रकृति है । अतएव पूर्वोत्पन्न नारक विशुद्धतर कर्मवाले होते हैं। नारकों में जो पश्चात् उत्पन्न नारक हैं वे अविशुद्धतर वर्णवाले होते हैं, क्योंकि उनको अशुभ नाम कर्म का अशुभ तीव अनुभाग, जो कि भव के कारण होता है, उसका बहुतसा भाग निर्जीर्ण नहीं होता, बल्कि थोडे-से भाग की ही निर्जरा हो पानी है, इस कारण बाद में उत्पन्न नारक अविशुद्धतर वर्णवाले होते हैं । यह कथन भी समान स्थिति वाले नारकों की अपेक्षा से ही समझना चाहिए, अन्यथा पूर्वोक्त आपत्ति यहां भी आएगी। अब प्रकृत का उपसंहार करते हैं - हे गौतम ! इस हेतु से ऐसा कहा जाता है कि सब नारक समान वर्णवाले नहीं होते हैं । जैसे वर्ण की अपेक्षा नारकों को विशुद्धतर और अविशुद्धतर कहा है, वैसे ही लेइया की अपेक्षा से भी कहलेना चाहिए । इसका अभिलाप इस प्रकार होगा - 'भगवन् ! क्या सभी - नारक समान लेइयावाले होते हैं ?" પુદ્ગલ વિપાકની પ્રકૃતિ છે, તેથી જ પુર્વાંત્પન્ન નારક વિશુદ્ધતર વર્ણવાળા હાય છે. નારકામાં જે પશ્ચાત્–ઉત્પન્ન નારક છે. તે અવિશુદ્ધતર વર્ણવાળા હૈાય છે. કેમકે તેમના અશુભ નામ કના અશુભ તીવ્ર અનુભાગ કે જે ભવનુકારણ હાય છે. તેના ઘણા ભાગ નિ નથી હાતા, પણ થાડા ભાગની જ નિરા થઈ હેાય છે. એ કારણે પછીથી ઉત્પન્ન નારક અવિશુદ્ધતર વણુ વાળા હાય છે. આ કથન જ સમાન સ્થિતિવાળા નારકોની અપેક્ષાથી જ સમજવુ જોઈએ. નહીં. તે પૂર્વોક્ત આપત્તિ અહીં પણ આવશે હવે પ્રકૃતના ઉપસ'હાર કરે છે-હે ગૌતમ ! આ હેતુથી એમ કહેવાય છે કે ખધા નારા સમાન વ વાળા નથી હાતા. જેમ વર્ણની અપેક્ષાએ નારકાને વિશુદ્ધતર અને અવિશુદ્ધતર કહ્યાં છે. તેમજ લેયાની અપેક્ષાએ પણ કહી લેવુ' ોઈએ. તેને અભિલાપ આ રીતે થશે-ભગવન શુ બધા નારફ સમાન લેશ્યાવાળા હાય છે? श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy