SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ममेयबोधिनी टीका पद १७ २० २१ लेश्यास्थाननिरूपणम् २९१ तरीत्या कृष्णतेजः पद्मलेश्या स्थानानि द्रव्यार्थतया जघन्यानि असंख्येयगुणानि भवन्ति, 'जहन्नया मुक्कलेस्साठाणा दव्वट्ठयाए असंखेज्जगुणा' जघन्यानि शुक्ललेश्यास्थानानि द्रव्यार्थतया असंख पेयगुणानि भवन्ति, 'जहन्नएहितो सुक्कलेस्साठाणेहिंतो दबढ़ए हिंतो उक्कोसगा काउलेस्ताठाणा दव्वट्टयाए असंखेज्जगुणा' जघन्येभ्यः शुक्लेश्यास्थानेभ्यो द्रव्यर्थिकेभ्य उस्कृष्टानि कापोतलेश्यास्थानानि द्रव्यार्थतया असंख्येयगुगानि भवन्ति, तदपेक्षया-'उक्कोसा नीललेस्साठाणा दवट्ठयाए असंखेजगुणा' उत्कृष्टानि नीललेश्यास्थानानि द्रव्यार्थतया असंख्येयगुणानि भवन्ति, ‘एवं कण्हतेउपम्ह०' एवम्-नीललेश्यास्थानोक्तरीत्या कृष्णतेजः पनलेश्या स्थानानि उत्कृष्टानि द्रव्यार्थतया असंख्येयगुणानि भवन्ति, तदपेक्षया-'उकोसा सुकलेस्साठाणा दवट्टयाए असंखेज गुणा' उत्कृष्टानि शुक्ललेश्या स्थानानि द्रव्यार्यतया असंख्येयगुणानि भवन्ति, 'पएसट्टयाए सव्वत्थोवा जहन्नगा काउलेस्साठाणा' प्रदेशार्यतया सर्वस्तोकानि जघन्यानि कापोतलेश्यास्थानानि भवन्ति, 'पएसट्टयाए जाइन्नगा नीललेस्सा ठाणा असंखेजगुणा' प्रदेशार्थतया जघन्यानि नीललेश्यास्थानानि असंख्येयगुणानि भवन्ति, 'एवं जहेय दयट्टयाए तहेव पएसट पाए वि भाणियव्वं' एवम्-नीललेश्यास्थानोक्तरीत्या यथैव द्रव्यार्थनया प्रतिपादितम् तथैव प्रदेशार्थतयाऽपि भणितव्यम् किन्तु-'नवरं पएसट्टयाएत्ति अभिलावगुणा हैं। इसी प्रकार जघन्य कृष्णलेश्या, तेजोलेश्या और पद्मलेश्या के स्थान द्रष्य की अपेक्षा असंख्यातगुणे होते हैं । शुक्ललेश्या के जघन्य स्थान द्रव्य की अपेक्षा भसंख्यात गुणा हैं। शुक्ललेश्या के जघन्य स्थानों, से, द्रव्य की अपेक्षा से, कापोतलेश्या के उत्कृष्ट स्थान असंख्यातगुणा हैं। उनसे नीललेश्या के उत्कृष्ट स्थान द्रव्य से असंख्यातगुणा हैं। इसी प्रकार कृष्ण, तेज और पद्मलेश्या के उत्कृष्ट स्थान द्रव्य से असंख्यातगुणा हैं। उनसे शुक्ललेश्या के उत्कृष्ट स्थान द्रव्य से असंख्यातगुणा हैं। प्रदेशों की अपेक्षा कापोतलेश्या के जघन्य स्थान सब से कम हैं। प्रदेशों की अपेक्षा नीललेश्या के जघन्य स्थान असंख्यातगुणा हैं । इस प्रकार जैसे द्रव्य की अपेक्षा से कथन किया गया है, उसी प्रकार प्रदेशों की अपेक्षा से भी ગણે છે. એ જ પ્રકારે જઘન્ય કૃષ્ણલેશ્યા, તેજલેશ્યા, અને પદ્મલેશ્યાના સ્થાન દ્રવ્યની અપેક્ષાએ અસંખ્યાતગણ બને છે. શુકલેશ્યાના જઘન્ય સ્થાન દ્રવ્યની અપેક્ષાએ અસંખ્યાતગણી છે. શુકલેશ્યાના જઘન્ય સ્થાનેથી દ્રવ્યની અપેક્ષાએ કાતિલેશ્યાના ઉત્કૃષ્ટ સ્થાન અસંખ્યાતગણી છે. તેનાથી નીલલેશ્યાના ઉત્કૃષ્ટ સ્થાન દ્રવ્ય કરીને અસંખ્યાતગાણા છે. એ જ પ્રકારે કૃષ્ણ. તેજ અને પદ્મશ્યાના ઉત્કૃષ્ટ સ્થાન દ્રવ્યથી અસંખ્યાતગણા છે. તેમનાથી શુકલેશ્યાના ઉત્કૃષ્ટ સ્થાન દ્રવ્યથી અસંખ્યાતગણી છે. પ્રદેશની અપેક્ષાએ કાપતલેશ્યાના જઘન્ય સ્થાન બધાથી ઓછા છે, પ્રદેશની અપેક્ષાએ નીલલેશ્યાના જઘન્ય સ્થાન અસંખ્યાતગણું છે. આ પ્રકારે જેમ દ્રવ્યની અપેક્ષાથી કથન કરાયું છે, એ જ શ્રી પ્રજ્ઞાપના સૂત્ર : ૪
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy