SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २९० प्रचापनाम असंखेज्जगुणा' उत्कृष्टानि नीललेश्यास्थानानि द्रव्यार्थतया असंख्येयगुणानि भवन्ति, 'एवं जहेव जहन्नगा तदेव उक्कोसगावि' एवम्-पूर्वोक्तरीत्या यथैव जघन्यानि कृष्णादिलेश्या स्थानानि प्ररूपितानि तथैव उत्कृष्टान्यपि कृष्णादिलेश्यास्थानानि प्ररूपणीयानि किन्तु'नवरं उकोसत्ति अभिलावो' नवरम्-जघन्यापेक्षया विशेषस्तु उत्कृष्टमिति अभिलापो वक्तव्यः, गौतमः पृच्छति-'एएसि गं मंते ! कण्हलेस्सठाणाणं जाव मुक्कलेस्स ठाणाणय वहन्नुकोसगाणं दवट्टयाए पएसट्टयाए दध्वट्टपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?' हे भदन्त ! एतेषां खलु कृष्णलेश्यास्थानानां यावत्-नील. कापोततेन पदमशुक्लले श्यास्थानानाञ्च जघन्योत्कृष्टानां मध्ये द्रव्यार्थतया प्रदेशार्षतया द्रव्यार्थप्रदेशार्थतया कतराणि कतरेभ्योऽल्पानि वा बहकानि वा तुल्यानि वा विशेपाधिकानि वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'सम्वत्थोवा जामगा काउलेस्सा ठाणा दव्वट्ठयाए' सर्वस्तोकानि जघन्यानि कापोतलेश्यास्थानानि द्रव्यार्थतया भवन्ति, तेभ्यः-'जहन्नया नीललेस्साठाणा दवट्टयाए असंखेजगुणा' जयन्यानि नीललेश्या स्थानानि द्रव्य र्थतया असंख्येयगुणानि प्रज्ञप्तानि, 'एवं कण्ह ते उपलहलेस्सा' एवम्-नीललेश्या स्थानोतगुणा हैं । इस प्रकार जघन्य स्थानों के अल्प बहुत्व की तरह उस्कृष्ट स्थानों का भी अल्प बहुत्व समझ लेना चाहिए। विशेषता यही है कि पहले जज्ञ 'जघन्य शब्द का प्रयोग किया था, वहां 'उत्कृष्ट' शब्द का उच्चारण करना चाहिए गौतमस्वामी-हे भगवन! इन कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या के जघन्य और उत्कृष्ट स्थानो में से द्रव्य की अपेक्षा, प्रदेशों की अपेक्षा तथा द्रव्य एवं प्रदेश दोनों की अपेक्षा कौन किनसे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? भगवान-हे गौतम ! सब से कम कापोतलेश्या के जघन्य स्थान द्रव्य की अपेक्षा से हैं ! उनसे नीललेश्या के जघन्य स्थान द्रव्य की अपेक्षा से असंख्यात અપેક્ષાએ છે, તેમનાથી નીલેશ્યાના ઉત્કૃષ્ટ સ્થાન દ્રવ્યની અપેક્ષાથી અસંખ્યાતગણુ છે. એ પ્રકારે જઘન્ય સ્થાનના અ૯૫મહત્વની જેમ ઉત્કૃષ્ટ સ્થાને ના પણ અ૬૫બહુત સમછા લેવા જોઈએ વિશેષતા આજ છે કે પહેલાં જ્યાં જઘન્ય શબ્દનો પ્રયોગ કર્યો છે. ત્યાં ઉત્કૃષ્ટ શબ્દનું ઉચ્ચારણ કરવું જોઈએ. श्रीगीतभाभी-3 भगवन् ! २॥ प्या, नासोश्या, पातसेश्या, तनवेश्या, પદ્મશ્યા અને શુકલેશ્યાના જઘન્ય અને ઉત્કૃષ્ટ સ્થાનમાંથી દ્રવ્યની અપેક્ષાએ પ્રદેશની અપેક્ષાએ તથા દ્રવ્ય તેમજ પ્રદેશ બનેની અપેક્ષાએ કરીને કણ કેનાથી અહ૫, અધિક તુલ્ય અગર વિશેષાધિક છે? શ્રી ભગવાન–હે ગૌતમ ! બધાથી ઓછા કાપતલેશ્યાના જઘન્ય સ્થાન દ્રવ્યની અપેક્ષાએ કરીને છે. તેમનાથી ની લલેશ્યાના જઘન્ય સ્થાન દ્રવ્યની અપેક્ષાથી અસંખ્યાત श्री प्रशापन सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy