SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १७ सू० २१ लेश्यास्थाननिरूपणम् २८२ व्यानि, तदनन्तरं शुक्ललेश्या स्थानानन्तरं प्रदेशार्थतया कापोत लेश्यास्थानानि अनन्तगुणानि वोध्यानि तदनन्तरं कापोतलेश्यास्थानानन्तरं नीलकृष्णतेजः पद्म शुक्ललेश्या स्थानानि प्रदेशार्थतया पूर्वपूर्वापेक्षया उत्तरोत्तरमसंख्येयगुणानि विज्ञेयानि, एवमुत्कृष्टान्यपि स्थानानि द्रयार्थतया प्रदेशार्थतया द्रव्यप्रदेशोभयार्यतया च प्ररूपयितुमाह- 'एएस णं मंते ! कण्हलेस्सा ठाणाणं जाव सुकलेस्सा ठावान य उक्कोसगाणं दण्वट्टयाए पएसटूयाए दण्डप सहare करे करेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?" हे भदन्त ! एतेषां खलु कृष्णलेश्यास्थानानां यावत्-नीलकापोततेजः पद्म शुक्ल लेश्यास्थानानाञ्च उत्कृष्टानां मध्ये द्रव्यार्थ तथा प्रदेशार्थतया द्रव्यार्थ प्रदेशार्थतया कतराणि कतरेभ्योऽल्पानि वा बहुकानि वा तुल्यानि वा विशेषाधिकानि वा प्रज्ञप्तानि ? भगवानाह - गोयमा !" हे गौतम ! 'सन्वत्थोवा उक्कोसगा काउलेस्सा ठाणा दव्वट्टयाए' सर्वस्तोकानि उत्कृष्टानि कापोतश्यास्यानानि द्रव्यार्यतया भवन्ति, तदपेक्षया - 'उक्कोसगा नीललेस्सा ठाणा दव्वट्टयाए असंख्यातगुणा समझना चाहिए। तदनन्तर अर्थात् शुक्ललेइया के स्थानों के वाद प्रदेशों की अपेक्षा कापोतलेश्या के स्थान अनन्तगुणे होते हैं । फिर नील, कृष्ण, तेज, पद्म और शुक्ललेश्याओं के स्थान प्रदेशों से पूर्व-पूर्व की अपेक्षा उत्तरोत्तर असंख्यातगुणा समझना चाहिए। अब उत्कृष्ट स्थानों को भी द्रव्य से, प्रदेशों से तथा द्रव्य- प्रदेश दोनो से प्ररूपित करते हैं गौतमस्वामी - हे भगवन् ! इन उत्कृष्ट कृष्णलेश्या के स्थानों, यावत् नील, कापोत, तेज, पद्म और शुक्ललेश्या के स्थानों में से द्रव्य की अपेक्षा, प्रदेशों की अपेक्षा तथा दोनों की अपेक्षा कौन किससे अल्प, बहुत, तुल्य, अथवा विशेषाधिक हैं ? भगवान् - गौतम ! सब से कम उत्कृष्ट कापोतलेश्या के स्थान द्रव्य की अपेक्षा से हैं। उनसे नीललेश्या के उत्कृष्ट स्थान द्रव्य की अपेक्षा से असंख्याઅને શુકલલ્લેશ્યાના સ્થાન પૂર્વાપૂર્વની અપેક્ષાએ ઉત્તરોત્તર અસંખ્યાતગણુા સમજવાં જોઇએ. તદનન્તર અર્થાત્ શુકલેશ્યાના સ્થાનેા પછી પ્રદેશોની અપેક્ષાએ કાપાતલેશ્યાના સ્થ'ન અનન્તગણુા હેાય છે. પછી નીલ, કૃષ્ણુ, તેજ, પદ્મ અને શુકલલેશ્યાઓના સ્થાન પ્રદેશેાની અપેક્ષાથી પૂર્વ પૂર્વની અપેક્ષાએ ઉત્તરાત્તર અસંખ્યાતમા સમજવા જોઈએ. હવે ઉત્કૃષ્ટ સ્થાનાને પણ દ્રશ્યથી પ્રદેશેાથી તથા દ્રવ્પ-પ્રદેશ ખન્નેથી પ્રરૂપિત કરે છે-શ્રી ગૌતમસ્વામી-હે ભગવન્ ! આ ઉત્કૃષ્ટ કૃષ્ડવેશ્યાના સ્થાને યાવત્ નીલ, કાપાત, તેજ પદ્મ અને શુકલલેશ્યાના સ્થાનેમાંથી દ્રવ્યની અપેક્ષાએ, પ્રદેશેાની અપેક્ષાએ તથા બન્નેની અપેક્ષાએ કેણુ કાનાથી અલ્પ, અધિક, તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન-ડે ગૌતમ ! અશ્વાર્થી ઓછા ઉત્કૃષ્ટ કાપાતલેશ્યાના સ્થાન ક્રૂષ્ણની प्र. ३७ श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy