SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १७ सू० १८ रसपरिणामनिरूपणम् दिते सति गौतमः पृच्छति - 'भवेयारूवे' हे मदन्त ! किं भवेद् एतद्रूपा - निम्बादिस्वादरूपा कृष्णलेश्या ? भगवानाह - 'गोयमा !" हे गौतम! 'णो इणट्ठे समट्ठे' नायमर्थः समर्थ:-नोक्ता र्थी युक्त योपपन्नः, तत्र हेतुमाह - 'कण्णलेस्साणं एत्तो अणितरियाचेव जाव अमणामय रियाचेव आसाएणं पण्णत्ता' कृष्णलेश्या खलु इतः - निम्बादितः निम्बाद्यपेक्षयेत्यर्थः, अनिष्टतरिका - चैव - अतिशयेन अनिष्टा अनिष्टतरा सैव अनिष्टतरिका यावत् - अकान्ततरिकाचैव - अत्यन्ताकमनीया, अप्रियतरिकाचैव - अत्यन्ताप्रिया, अमनोज्ञतरिकाचैव-अतीवामनोज्ञा, अमर आमतरिकाचैव-न मनसो वाञ्छनीया आस्वादेन प्रज्ञप्ता, गौतमः पृच्छति - 'नीललेस्साए पुच्छा' नीलेश्यायाः पृच्छा, तथा नीललेश्या कीदृशी आस्वादेन प्रज्ञता ? भगवानाह - 'गोयमा' हे गौतम ! ' से जहानामए भंगीइ वा' तत्-अथ यथानाम इति दृष्टान्ते भङ्गी इति वा - तन्नामकवनस्पतिविशेषरूपाया भङ्गया रसास्वादइव वा नीललेश्या आस्वादेन प्रज्ञप्ता इति सम्बन्धः, 'भंगीरपइवा' भङ्गीरजः, इति वा भङ्गयाः प्रागुक्तवनस्पति विशेषरूपाया रजःकणाइति भङ्गीरजस्तस्य रसास्वादव वा 'पाढाइ वा' पाठा इति वा, पाठायाः प्रसिद्धवनस्पतिविशेषरूपाया रसास्वादव वा, 'चित्तामूलएइ वा' चित्रपूलकं वनस्पतिविशेषस्तस्या स्वादइव वा 'पिप्पली वा' पिपली इति वा प्रसिद्धायाः पिप्पल्या रसास्वादव वा 'पिप्पली मूलएइ वा' पिप्पली - २५३ भगवान् हे गौतम ! यह अर्थ समर्थ नहीं, अर्थात् ऐसी बात नहीं है, क्योंकि कृष्णलेश्या इन नील आदि के रस की अपेक्षा भी अत्यन्त अनिष्ट रस वाली, अकमनीय रस वाली, अत्यन्त अप्रिय रस वाली अत्यन्त अमनोज्ञ एवं अत्यन्त अमनाम अथवा अमन आमतरिका - मनसे भी अवांछनीय रसवाली होती है । गौतमस्वामी - हे भगवन् ! नीललेश्या आस्वाद से कैसी कही है ? भगवान् - गौतम ! नीललेश्या का रस भृंगी नामक मादक वनस्पति के रस के समान होता है । अथवा भृंगी वनस्पति के रज अर्थात् कण के रस के समान पाढा नामक वनस्पति के रस के समान, चित्रमूलक (चिरायता ?) वनस्पति के रस के समान, पीपल के रस के समान, पिप्पलीमूलक (पीपल मूल) के स्वाद के શ્રી ભગવાન-હે ગૌતમ! આ અસમની અર્થાત્ એવી વાત નથી કેમકે કૃષ્ણલેશ્યા તાલિબડા આદિના રસની અપેક્ષાએ પશુ અત્યન્ત અનિષ્ટ રસવાળી, અક્રમનીય રસવાળી, અત્યન્ત અપ્રિય રસવાળી, અત્યન્ત અમનાર તેમજ અમનામ અથવા અમનઆમતરિકા-મનથી પણ અર્વાચ્છનીય રસવાળી હાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! નીલલેશ્યા આસ્વાદથી કેવી કહી છે? શ્રી ભગવાન્-ડે ગૌતમ ! નીલલેશ્યાના રસ ભૃગીનામક માદક વનસ્પતિના રસના સમાન હૈાય છે, અથવા ભૃગી વનસ્પતિના રજ અર્થાત્ ણુના રસની સમાન, પાઠા નામની વનસ્પતિના રસની સમાન, ચિત્રમૂલક વનસ્પતિના રસની સમાન, પીપલના રસની समान, पीच्यखीभूझ (पीयसासूस) ना स्वाहना समान, पीपरना यूर्थ्यांनी समान, गणा श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy