SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे मूलकम् - (- इति वा पिप्पल्या मूलस्य रसास्वादइव वा, 'पिप्पली चुण्णेइ वा' पिप्पली चूर्णमिति वा पिप्पल्या चूर्णस्य रसास्वादइव वा, मिरिएइ वा' मरीचमिति वा - मरीचस्य रसा - स्वादव वा, 'मिरिचचुष्णएइ वा' मरीचचूर्णमिति वा - मरीचानां चूर्णस्य रसास्वादव वा, 'सिंगवेरेइ वा' शृङ्गवेरमिति वा शृङ्गवेरम् - आर्द्रकम् तस्य रसास्वादइव वा, 'सिंगवेरचुण्णेइ वा ' शृङ्गवेरचूर्णमिति वा शृङ्गवेरस्य - आर्द्रकस्य चूर्णम् तदिव वा, रसास्वादेन नोललेश्या प्रज्ञप्ता, भगवता एतावति प्रतिपादिते सति गौतम आह- ' भवेयारूवे ? हे भदन्त । किं भवेत् नीळलेश्या एतद्रूपा - भङ्गीत्यादि स्वादरूपा ? भगवानाह - 'गोयमा !' हे गौतम ! 'णो इणडे सम' नायमर्थः समर्थ:-नोक्तार्थी युक्त्योपपन्नः, तत्र हेतुमाह - नीळलेस्साणं एत्तो जाव अमणामरियाचे आसारणं पण्णत्ता' नीललेश्या खलु इतः - भङ्गीत्यादितः - भङ्गन्याद्यपेक्षयेत्यर्थः यावत्-अनिष्टतरा अकान्ततरा अप्रियता अमनोज्ञतरा अमन आमतराचैव आस्वादेन प्रज्ञप्ता, गौतमः पृच्छति - 'काउलेस्साए पुच्छा' हे भदन्त ! कापोतलेश्यायाः पृच्छा, तथा च कापोतलेश्या कीदृशी आस्वादेन प्रज्ञप्ता ? भगवानाह - 'गोयमा !' हे गौतम ! 'से जहानामए अंबाण वा अंबाडगाण वा माउलिंगाण वा बिल्लाण वा कविद्वाण वा फणसाण वा दाडिमाण वा पारेवताण समान, पीपल के चूर्ण के स्वाद के समान, काली मिर्च के स्वाद के समान, काली मिर्च के चूर्ण के स्वाद के समान, अदरख के स्वाद के समान अथवा अदरख के चूर्ण के रस के समान, नीललेश्या का आस्वाद कहा गया है। २५४ इतना भगवान् के द्वारा प्रतिपादन करने पर गौतमस्वामी पूछते हैं- भगवन् क्या नीललेश्या ऐसी होती है ? भगवान् - हे गौतम! यह अर्थ समर्थ नहीं है, क्योंकि नीललेश्या इससे भी अधिक अनिष्टतर, अकान्ततर, अप्रियतर, अमनोज्ञतर और अमन आमतर होती है। गौतमस्वामी - हे भगवन् ! कापोतलेश्या आस्वाद से कैसी कही है ? भगवान् हे गौतम! जैसे आम, आम्राटक (अमरा), विजौरा, बिल्व, कपित्थ (कवीठ), पनसा (कटहल ), दाडिम, पारावत नामक फल, अकरोड वृक्ष के फल મરીના સ્વાદની સમાન, કાળામરીના ચૂર્ણન સ્વાદની સમાન, આદુના સ્વાદની સમાન, અથવા સુંઠના ચૂર્ણુના રસની સમાન, નીલલેશ્યાના આસ્વાદ કહેવાયેલે છે. આટલું ભગવાન દ્વારા પ્રતિપાદન કરાતા શ્રી ગૌતમસ્વામી પૂછે છે—હૈ ભગવન્ ! શુ નીલલેશ્યા એવી હાય છે ? શ્રી ભગવાન્ડે ગૌતમ ! આ અર્થ સમ નથી, કેમકે નીલેશ્યા તેનાર્થી પણ અધિક અનિષ્ટતર, અકાન્તતર, અપ્રિયતર, અમનેાનતર અને અમન આમતર હાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! કાપેતલેશ્યા આસ્વાદથી કેવી કહી છે ? શ્રી ભગવાન્ હે ગૌતમ ! જેવી કેરી, આમ્રાટક, બોરૂ બિલ્વ, કપિત્થ, પનસ (स) हाउभ, पारावत नाम इण, अमराटवृक्षनाइज, इसविशेष, मोर, तिहु या मघां श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy