SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० १७ लेश्यायाः वर्णनिरूपणम् पृच्छति-'सुक्कलेस्सा णं भंते ! केरिसिया वन्नेणं पण्णत्ता ?' हे भदन्त ! शुक्लले श्या, खलु कीदृशी वर्णेन प्रज्ञप्ता ? भगपानाह-'गोयमा!' हे गौतम ! 'से जहानामए अंकेइ या संखेइ वा' तत्-अथ यथानाम इति दृष्टान्ते अको-रत्नविशेष इति वा तस्य वर्ण इच शुक्ललेश्या वर्णेन प्रज्ञप्ता इति सम्बन्धो द्रष्टव्यः, शङ्ख इति वा-शङ्खस्य शुक्लतया प्रसिद्धत्वात् तद्वर्ण इव वा 'चंदेइ वा, चन्द्र इति वा-चन्द्रस्यापि शुक्लत्वेन प्रतीततया तद्वर्ण इव वा, कुंदेइ वा' कुन्दं-श्वेत पुष्पविशेषस्तस्य वर्ण इव वा, 'दगेइ वा' दकमिति या दकम्-उदकं तद्वर्ण इव वा, 'दगरएइ वा' दकरज इति वा-दकस्य-उदकस्य रजांसि कणास्तेषा मति शुभ्रत्वेन प्रसिद्धतया तदवर्ण इव वा, 'दधीइ वा दधि इति वा-दध्नोऽपि शुभ्रत्वेन प्रतीतत्वात् तद्वर्ण इव वा, 'दहि घणेइ वा' दधिधन इति वा-दधिधन:दधिपिण्डात्मकस्तस्यात्यन्तशुभ्रतया तद्वर्ण इव वा, 'खीरेइ वा' क्षीरमिति वा-क्षीर दुग्धं तस्यापि अतिशुभ्रतया प्रसिद्धत्वात् तद्वर्ण इति वा, 'खीर पूरएइ वा' क्षीरपूरम् इति वा-अग्नेरौष्ण्यात् क्वथ्यमानं क्षीरम् उपरिगच्छत् क्षीरपूरपदेन व्यपदिश्यते तस्यात्यन्तधवलतया तद्वर्णइव वा 'सुक्कच्छिवाडियाइ वा' शुष्कच्छिवाटिका इति वा-छिवाटिकाचल्लादि फलिका शुष्का सती अतीय शुभ्रा भवति अतएव तस्या वर्णइव वा, 'पेहुणमिजियाइ वा' पिहुणमिञ्जिका इति वा-पिहुणं मयूरपिच्छे त दन्तरालवर्तिनी मिञ्जा पिहुणमिञ्जा सा चातीव शुभ्रा भवति अतएव तस्या वर्णइव वा, 'धंतधोयरुप्पपट्टेइ वा ध्मातधौतरूप्यपह इति वा, मातः-वह्निसंयोगाद् विशोधितः धौत:-भस्मरूपितकरसंमार्जनादिना अति निशितीकृतो य रूप्यमयः पट्टस्तस्य मातधौतरूप्यपदृस्य वर्णेइव वा, 'सारदवलाहएई वा' शारदबलाहक इति वा-शरत्कालिको धवलो य बलाहकः पयोदः तस्यापि अतिशुभ्रतया प्रसिद्ध गौतमस्वामी-हे भगवन् ! शुक्ललेश्या वर्ण की अपेक्षा किस प्रकार की कही गई है ? भगवान-हे गौतम ! जैसे अंक नामक रत्न श्वेत वर्ण होता है, वैसी शुक्ललेश्या कही गई है। अथवा शंख के वर्ण के समान, चन्द्रमा के समान, कुन्द पुष्प के समान, जल के वर्ण के समाने, जलक्षण के समान, दही के समान, जमे हुए दही के समान, दूध के समान, दूध के उफान के समान, सूखीफली के समान, मयूर के पंख के भीतरी भाग के समान, तपाकर धोये हुए चांदी के पट्ट के समान, शरत्कालिक मेघों के समान, सफेद फूलों वाले कुमुद-दल के શ્રી ગૌતમસ્વામી ભગવન ! ચકલલેશ્યા રંગની અપેક્ષાએ કેવા પ્રકારની કહેલી છે? શ્રી ભગવાન્ –હે ગૌતમ ! જેમ અંક નામનું રત્ન સફેદ રંગનું હોય છે, એવી શુકલક્ષી કહી છે. અથવા શંખના રંગના સપાન, ચન્દ્રના સમાન, કુન્દ (મેગા)ના ૫૫ની સમાન, જળના રંગની સમાન, જળકણુના સમાન, દહીંના સમાન, જમાવેલા દહીંના સમાન, દૂધના સમાન, દૂધના ઉભરાની સમાન, સુકી ફળીના સમાન, મરના પીંછાના અંદરના ભાગની સમાન, તપાવીને ધેયેલી ચાંદીની પાટના સમાન, શર૬ રૂતુના प्र० ३१ શ્રી પ્રજ્ઞાપના સૂત્ર : ૪
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy