SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २४० प्रज्ञापनासत्रे प्रसिद्धवृक्षविशेषरूपाया पत्कुसुमं-पुष्पं तस्य वर्ण इव वा, 'सुहिरनियाकुसुमेइ वा' मुहिर यिकाकुसुममिति वा-मुहिरण्यिकायाः-वनस्पतिविशेषरूपाया यत् कुसुमं तस्य वर्ण इय वा 'कोरिटमल्लदामेइ वा' कोरण्टकमाल्यदाम इति वा-कोरण्टकस्य-प्रसिद्धपुष्पविशेषस्य यदूमाल्यं तस्य दाम-स्रक् तस्य वर्ण इय वा, 'पीतासोगेइ वा' पीताशोक इति वा-प्रसिद्धस्य पीताशोकवृक्षस्य वर्ण इव वा, 'पीतकणवीरेइ वा' पीतकणवीर इति वा-'करवीर' इति भाषामसिद्धस्य पीतकणवीरस्य पुष्पविशेषस्य वर्ण इव वा, 'पीतबंधुजीवण्इ वा पीतबन्धुजीव इति वा, 'दोपहरियाफूल' इति नाम्ना भाषा प्रषिद्धस्य पीतबन्धुजीवस्य पुष्पविशे पस्य वर्ण इव वा पद्मलेश्या वर्णेन प्रज्ञप्ता, भगवता चम्पकादिना पद्लेश्याया वणे प्रतिपादिते सति गौतमः पृच्छति-'भवे एयारूवे ? हे दन्त ! किं भवेत् ! पदमलेश्या एतदरूपा पम्पकादि रूपा ? भगवानाह-'गोयमा !' हे गौतम ! 'णो इणढे समटे' नायमर्थः समर्थ:नोक्तार्थों युक्तयोपपन्नः, तत्र स्वयमेव हेतुमाह-'पम्हलेस्सा णं एत्तो इद्रुतरिया जाव मणामपरिया चेव षण्णेणं पण्णत्ता' पद्मलेश्या खलु इत:-चम्पकादितः प्रागुक्तचम्पकाद्यपेक्षये स्पर्यः, इष्टतरिका चैव-अतिशयेन इष्टा इष्टतरा सैव इष्टतरिका-अत्यन्ताभीष्टा भवति, एवं यावत्-कान्ततरिका चैव-अतिशयेन कान्ता-कमनीया इति कान्ततरा सैव कान्ततरिका अत्यन्तकमनीया भवति, एवं प्रियतरिका चैव-अतिशयेन प्रिया प्रियतरा सैव प्रियतरिकाअत्यन्त प्रिया भवति, एवं मनेज्ञतरिका चैव-अतिशयेन मनोज्ञा-मनोज्ञतरा सैव मनोज्ञतरिका-अत्यन्त मनोज्ञा भवति, एव मन आमतरिका चैव-मनसा आप्यते मनांसि या आप्नोति, इति मन आमा अतिशयेन मन आमा-मन आमतरा सैव मनामतरिका अत्यन्तं मनसो वान्छनीया भक्तीति भावः तथाविधा खलु पद्मलेश्या वर्णेन प्रज्ञप्ता, गौतमः के पुष्प समान, कोरंट के फूलों की माला के समान, पीले अशोक, पीले करवीर एवं पीले बन्धुजीय (दोपहरिया) के फूल के समान पद्मलेश्या कही गई है। गौतमस्वामी-हे भगवन् ! क्या पद्मलेश्या चम्पक आदि के फूल जैसी ही होती है? ____ भगवान-हे गौतम ! यह अर्थ समर्थ नहीं है अर्थात् यह बात सही नहीं है, क्योंकि पद्मलेश्या चम्पक पुष्प आदि की अपेक्षा भी अत्यन्त इष्ट, अत्यन्त कमनीप, अतिशय प्रिय अत्यन्त मनोज्ञ और मन आमतरिक होती है। પુષ્પની સમાન, સુવર્ણ જુઈ સહિરયિકાના પુષ્પની સમાન, કરંટકના પુપની માળાના સમાન, પીળા અશેક, પીળી કરેણ તેમજ પીળા બંધુજીવના કુલની સમાન કહેલી છે. શ્રી ગૌતમસ્વામી–હે ભગવન ! શું પદ્મવેશ્યા ચમ્પક આદિના કુલ જેવી હોય છે? શ્રી ભગવાન-હે ગૌતમ! આ અર્થ સમર્થ નથી અર્થાત્ આ વાત એગ્ય નથી, કેમકે પદ્દમલેશ્યા ચમ્પકપુષ્પ આદિની અપેક્ષાએ પણ અત્યન્ત ઈષ્ટ, અત્યન્તકમનીય, અતિશયપ્રિય, અત્યન્તમને અને મન આમતરિક હોય છે. श्री प्रशानसूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy