SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० १७ लेश्यायाः वर्णनिरूपणम् । एव भेदग्रहणं कृतम् तस्य वर्णइय वा पद्मलेश्या वर्णेन प्रज्ञप्ता इति सर्वत्रान्वयो द्रष्टव्यः, 'हालिदाइ वा' हरिद्रा इति वा-पिण्डीभूतहरिद्राया वर्ण इय वा 'हारिदगुलियाइ या' हरिद्रागुटिका इति वा-हरिद्रया निष्पादिता या गुटिका तस्या वर्ण इव वा, 'हालिद्दमे देइ वा' हरिद्रा भेद इति वा-हरिद्राया भेदो विदलनं तस्य वर्ण इवा वा, 'हरियालेइ वा' हरिताल इति वा-हरितालो नाम धातुविशेष स्तस्य वर्ण इव वा 'हरियालगुलियाइ वा' हरिताल. गुटिका इति वा-हरितालस्य-धातुविशेषस्य या गुटिका तस्या वर्ण इव या, 'हरियालभेदेइ वा' हरितालभेद इति वा-हरितालस्य भेदः-खण्डम् तस्य वर्ण इव वा, 'चिउरेइ वा' चिकुर इति वा-चिकुरो नाम पीतद्रव्यविशेष स्तस्य वर्ण इव वा, 'चिउररागेइ वा' चिकुरराग इति वा-चिकुरनाम पीतद्रव्यविशेषेण निष्पादितो वस्त्रादौ यो रागस्तस्य वर्ण इव वा, 'मुवनसिप्पीड वा' सुवर्णशुक्तिरिति वा-सुवर्णस्य या शुक्ति स्तस्या वर्ण इव वा 'वरकणगणिहसेइ या' वरकनकनिकष इति वा-वरं श्रेष्ठं यत् कनकं-हिरण्यं तस्य निकषः-कषपट्टके रेखात्मको पर. कनकनिकष स्तस्य वर्ण इव वा, 'वरपुरिसवसणेइ वा वरपुरुषवसनमिति वा-वरः-श्रेष्ठो य: पुरुषः-श्रीकृष्णस्तस्य यद् वसनं-वस्त्रं वरपुरुषवसनं तस्य वर्ण इव वा, तस्य पीतवर्णत्वप्रसिद्धः, 'अल्लइ कुसुमेइ वा' अल्लकी कुसुममिति वा-अल्लकी नामक वृक्षविशषस्य कुसुमम्पुष्पं तस्य वर्णइव वा. 'चंपयकुसु मेइ वा' चम्पककुसुममिति वा-सुवर्णचम्पकवृक्षविशेष पुष्पस्य वर्ण इव वा, 'कणियार कुसुमेइ वा' कर्णिकारकुसुम मिति वा-कर्णिकारस्य-(कनेर) इति भाषाप्रसिद्धस्य वृक्षविशेषस्य यत पुष्पं तस्य वर्ण इव वा, 'कुहंडयकुसुमेइ वा' कूष्माण्डिकाकुसुममिति वा-कूष्माण्डिकायाः पुष्पालिकाया लताविशेषरूपाया यत् कुसुमं पुष्पं तस्यवर्ण इव वा 'सुवण्णजुहियाकुसुमेइ वा' सुवर्णयूथिकाकुसुममिति वा-सुवर्णयूथिकाया:कही है। विदलन करने पर प्रकृष्ट वर्ण प्रतीत होता है, इस कारण भेद का ग्रहण किया है । अथया पद्मलेल्या हलदी के पिंड समान, हलदी की गुटिका के समान, हलदी के टुकडे के समान, हडताल के समान, हडताल की गुटिका के समान, हडताल के टुकडे के समान चिकुर नाम पीत द्रव्य के समान, चिकुर से तैयार किए हुए रंग के समान, स्वर्ण की शुक्ति के समान, कसौटी पर बनी हुई स्वर्ण की रेखा के समान, वासुदेव के वस्त्र के समान, अल्लकी के पुष्प के समान, कूष्माण्ड (कोला) की लता के पुष्प के समान, स्वर्णजुही, सुहिरण्यिका વાથી (તેડવાથી) ઉત્કૃષ્ટરંગ પ્રતીત થાય છે. એ કારણે ભેદનું ગ્રહણ કર્યું છે. અથવા પદ્મશ્યા હળદરના ગાંઠીયાના સમાન, હળદરની ગેટલીના સમાન, હળદરના કકડાની સમાન, હડતાલના સમાન, હડતાલની ગોળીના સમાન, હડતાલના ટુકડાની સમાન, ચિર નામના પીળા દ્રવ્યની સમાન, ચિક્રમાંથી તૈયાર કરેલ રંગની સમાન, સોનાની છીપના સમાન, કટી ઊપર પડેલી સોનાની રેખાના સમાન, વાસુદેવના વસ્ત્રની સમાન, અલકીના પુ૫ની સમાન, ચંપાના પુષ્પની સમાન, કર્ણિકાના કુલની સમાન, કોળાની વેલના श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy